SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ पंच आसवदारा पं० २०-मिच्छत्तं अविरती पमादे कसाया जोगा । पंच संवरदारा पं० २०-सम्मत्तं विरती अपमादो अकसातित्तमजोगित्तं । पंच दंडा पं० २०-अट्ठावंडे अणट्ठादंडे हिंसादंडे अकम्हा(स्मात् )दंडे दिट्ठीविप्परियासितादंडे (सू० ४१८) आरंभिया पंच किरिताओ पं० २०-आरंभिता १ परिग्गहिता २ मातावत्तिता ३ अपञ्चक्खाणकिरिया ४ मिच्छादसणवत्तिता ५, मिच्छदिट्टियाण नेरइयाणं पंच किरियाओ पं० २०-जाव मिच्छादसणवत्तिया, एवं सव्वेसिं निरन्तरं जाव मिच्छद्दिहिताणं वेमाणिताणं, नवरं विगलिंदिता मिच्छहिट्ठी ण भन्नंति, सेसं तहेव । पंच किरियातो पं० तं०-कातिता १ अहिगरिणता २ पातोसिया ३ पारितावणिया ४ पाणातिवातकिरिया ५, णेरइयाणं पंच एवं चेव निरन्तरं जाव वेमाणियाणं १ । पंच किरिताओ पं० २०-आरंभिता १ जाव मिच्छादसणवत्तिता ४, रइयाणं पंच किरिता, निरंतरं जाव वेमाणियाणं २ । पंच किरियातो पं० सं०-दिहिता १ पुहिता २ पाडोचिता ३ सामंतोबणिबाइया ४ साहत्थिता ५, एवं णेरइयाणं जाव वेमाणियाणं २४,३ । पंच किरियातो पं० २० -णेसत्थिता १ आणवणिता २ बेयारणिया ३ अणाभोगवत्तिता ४ अणवकंखवत्तिता ५, एवं जाव वेमाणिया णं २४, ४। पंच किरियाओ पं० तं०-पेज्जवत्तिता १ दोसवत्तिया २ पओगकिरिया ३ समुदाणकिरिया ४ ईरियावहिया ५, एवं मणुस्साणवि, सेसाणं नस्थि ५। (सू० ४१९) 'पंचे'त्यादि सुगम, नवरं आश्रवणं-जीवतडागे कर्मजलस्य सङ्गलनमाश्रवः, कर्मनिबन्धनमित्यर्थः, तस्य द्वाराणीच द्वाराणि-उपाया आश्रवद्वाराणीति । तथा संवरणं-जीवतडागे कर्मजलस्य निरोधनं संवरस्तस्य द्वाराणि-उपायाः सं SARKASARAN Jain Education irala For Personal & Private Use Only L ainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy