SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ वृत्तिः । श्रीस्थाना-8 इति । संयमवदधिकारात् संयमवतामेवाष्टकान्तरमाह-पासे'त्यादि व्यक्तं, किंतु 'पुरिसादाणीयस्स'त्ति पुरुषाणां ८ स्थाना० गसूत्र- मध्ये आदीयत इत्यादानीय उपादेय इत्यर्थः, गणा-एकक्रियावाचनानां साधूनां समुदायाः गणधराः-तन्नायका आ उद्देशः३ चार्याः भगवतः सातिशयानन्तरशिष्याः, आवश्यके तूभयेऽपि दश श्रूयन्ते, "दस नवगं गणाण माणं जिणिंदाण" दर्शनानि [देश नैव जिनेन्द्राणां गणानां मानं ॥] इति वचनात् 'जावइया जस्स गणा तावइया गणहरा तस्से'ति [यस्य या- उपमाद्वा॥४३०॥ वन्तो गणास्तावन्त एव गणधरास्तस्य ॥१॥] वचनाच्च, तदिहाल्पायुष्कत्वादिकं कारणमपेक्ष्य द्वयोरविवक्षणमिति नेम्यन्तसम्भाव्यते, न चाष्टस्थानकानुरोध इह समाधानं वक्तुं शक्यते, पर्युषणाकल्पेऽप्यष्टानामेवाभिधानादिति । गणध- कृभूमिः राश्च दर्शनवन्त इति दर्शनं निरूपयन्नाह वीरराजअट्ठविधे दसणे पं० सं०-सम्मइंसणे मिच्छइंसणे सम्मामिच्छदसणे चक्खुदंसणे जाव केवलदसणे सुविणदसणे (सू० ६१८) अट्ठविधे अद्धोवमिते पं० २०-पलितोवमे सागरोवमे उस्सप्पिणी ओसप्पिणी पोग्गलपरियट्टे तीतद्धा सू०६१८अणागतद्धा सव्वद्धा (सू० ६१९) अरहतो णं अरिटुनेमिस्स जाव अट्ठमातो पुरिसजुगातो जुगंतकरभूमी दुवासपरियाते ६२१ अंतमकासी (सू० ६२०) । समणेणं भगवता महावीरेणं अट्ठ रायाणो मुंडे भवेत्ता अगारातो अणगारितं पव्वाविता, तं०-वीरंगय वीरजसे संजयएणिजते य रायरिसी । सेयसिवे उदायणे [ तह संखे कासिवद्धणे ] (सू० ६२१) 'अट्ठविहे दंसणे' इत्यादि कण्ठ्यं, केवलं स्वप्नदर्शनस्याचक्षुर्दर्शनान्तर्भावेऽपि सुप्तावस्थोपाधितो भेदो विवक्षित &॥४३०॥ इति । सम्यग्दर्शनादेश्च स्थितिप्रमाणमौपम्याद्धया भवतीति तां प्ररूपयन्नाह–'अट्टविहे अद्धोवमिए' इत्यादि सुगम, 6252545459 पयः RS Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy