________________
वुद्धी बुद्धीबलवद्धणं चेव ॥१॥" इति। [सूत्रार्थस्थिरीकरणं विनयो गुरुपूजा शैक्षबहुमानः दानपतिश्रद्धावृद्धिः बुद्धिबलवर्द्धनं चैव ॥१॥]॥ एते चाचार्यातिशयाः संयमोपकारायैव विधीयन्ते न रागादिनेति संयम तद्विपक्षभूतमसंयम चासंयमभेदभूतारम्भादित्रयं च सविपक्षं प्रतिपादयन् सूत्राष्टकं सातिदेशमाह-सत्तविहे' इत्यादि, सुगम, नवरं संयमः-पृथिव्यादिविषयेभ्यः सङ्घट्टपरितापोपद्रावणेभ्यः उपरमः, 'अजीवकायसंजमें'त्ति अजीवकायानां-15 पुस्तकादीनां ग्रहणपरिभोगोपरमः, असंयमस्त्वनुपरमः, आरम्भादयोऽसंयमभेदाः, तल्लक्षणमिदं प्रागभिहितम्-"आरंभो उद्दवओ परितावकरो भवे समारंभो । संकप्पो संरंभो सुद्धनयाणं तु सव्वेसिं ॥१॥” इति, [आरम्भ उपद्रवतः |परितापकरो भवेत् समारंभः। संरंभः संकल्पः शुद्धनयानां च सर्वेषां ॥१॥] नन्वारम्भादयोऽपद्रावणपरितापादिरूपा उक्तास्ते चाजीवकायानामचेतनतया न युक्तास्तदयोगादजीवकायानारम्भादयोऽपीति, अत्रोच्यते, अजीवेषु पुस्तकादिषु ये समाश्रिता जीवास्तदपेक्षया अजीवकायप्राधान्यादजीवकायारम्भादयो न विरुध्यन्त इति । अनन्तरं संयमादय उतास्ते च जीवविषया इति जीवविशेषान् स्थितितः प्रतिपादयन् सूत्रचतुष्टयमाह
अथ भंते! अदसिकुसुंभकोद्दवकंगुरालग[वराकोदूसगा]सणसरिसवमूलाबीयाणं एतेसि णं धन्नाणं कोट्ठाउत्ताणं पल्लाउत्ताणं जाव पिहियाणं केवतितं कालं जोणी संचिट्ठति ?, गो०! जहणणं अंतोमुहुत्तं उक्कोसेणं सत्त संवच्छराई, तेण पर जोणी पमिलायति जाव जोणीवोच्छेदे पण्णत्ते १ (सू० ५७२) बायरआउकाइयाणं उक्कोसेणं सत्त वाससहस्साई ठिती पन्नत्ता २ । तचाए णं वालुयप्पभाते पुढवीए उकोसेणं नेरइयाणं सत्त सागरोवमाई ठिती पण्णत्ता ३, चउत्थीतेणं पंकप्पभाते पुढवीते
उक्ता
जीवास्तदपेक्षया अजीवकाशतितः प्रतिपादयन् सूत्रचसि णं धन्नाणं
25545445453
RAKASARAK
Jain Education
For Personal & Private Use Only
aajainelibrary.org