________________
श्रीस्थानाजासूत्रवृत्तिः
॥४०४॥
कर्माणि छ
प्रतिपन्नचारित्रस्यापि तद्वैमुख्यमुपजायते किं पुनस्तदभिमुखस्येति चारित्रभेदिनीति॥ विकथासु च वर्तमानान् साधूनाचार्या II ७ स्थाना० निषेधयन्ति सातिशयत्वात्तेषामिति तदतिशयप्रतिपादनायाह-आयरिए'त्यादि, पञ्चस्थानके व्याख्यातप्रायं तथापि उद्देशः ३ किञ्चिदुच्यते-आचार्योपाध्यायो निगृह्य निगृह्य-अन्तर्भूतकारितार्थत्वेन पादधूल्याः प्रसरन्त्या निग्रहं कारयित्वा २ प्रस्फो. दर्शनानि टयन्-पादप्रोञ्छनेन वैयावृत्त्यकरादिना प्रस्फोटनं कारयन् प्रमार्जयन्-प्रमार्जनं कारयन्नाज्ञामतिकामति, शेषसाधवःछद्मस्थवी. उपाश्रयाबहिरिदं कुर्वन्तीत्याचार्यादेरतिशयः, 'एव'मित्यादिनेदं सूचितं "आयरियउवज्झाए अंतो उवस्सयस उच्चार
तरागवेद्यपासवणं विगिंचेमाणे वा विसोहेमाणे वा णाइक्कमइ २ आयरियउवज्झाए पभू इच्छा वेयावडियं करेजा इच्छा नो करेजा ३,
झस्थेतरआयरियउवज्झाए अंतो उवस्सयस्स एगरायं वा दुरायं वा संवसमाणे नाइकमइ ४ आयरियउवज्झाए बाहिं उवस्सयस्स |
ज्ञेयाज्ञेयाः एगरायं वा दुरायं वा संवसमाणे णाइकमइ ५" एतद् व्याख्यातमेवेति, इदमधिक-उपकरणातिशेषः-शेषसाधुभ्यः सका.
वीरोच्चता शात् प्रधानोज्वलवस्त्राद्युपकरणता, उक्तं च-"आयरियगिलाणाणं मइला मइला पुणोवि धोवंति । मा हु गुरूण अ- विकथा: सावन्नो लोगम्मि अजीरणं इयरे ॥१॥” इति, [आचार्याणां ग्लानानां च मलिनानि २ पुनः २ क्षालयंति गुरूणामवज्ञा| सूर्यतिश
मा भूत् लोके ग्लानानामजीर्ण च ॥१॥] (ग्लान इत्यर्थः> भक्तपानातिशेषः-पूज्यतरभक्तपानतेति, उक्तं च-"कलमो- याः संय० यणो उ पयसा परिहाणी जाव कोहवुब्भज्जी। तत्थ उ मिउ तुप्पतरं जत्थ य जं अच्चियं दोसुं ॥१॥" [पयसा कल- सू०५६५मौदनो यावत् परिहान्या कोद्रवोद्भाजी तत्रापि मृदु स्निग्धतरं यत्र क्षेत्रकालयोर्यदर्चितं च ॥१॥] ('कोद्दवुब्भजित्ति कोदवजाउलयं 'दोसु'त्ति क्षेत्रकालयोरिति > गुणाश्चैते-"सुत्तत्थथिरीकरणं विणओ गुरुपूय सेहबहुमाणो। दाणवइस- R४.४१
Jain Education
en ronal
For Personal & Private Use Only
www.jainelibrary.org