SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना सूत्रवृत्तिः ॥३१७॥ चविहे ववहारे पं० २०-आगमे सुते आणा धारणा जीते, जहा से तत्व आगमे सिता आगमेणं ववहारं पटुवैजा ५ स्थाना० णो से तत्थ आगमे सिया जहा से तत्थ सुते सिता सुतेणं ववहारं पट्टवेज्जा णो से तत्थ सुते सिता एवं जाव जहा से उद्देशः२ तत्थ जीए सिया जीतेणं ववहारं पठ्ठवेजा, इच्चेतेहिं पंचहिं ववहारं पठुवेज्जा आगमेणं जाव जीतेणं, जधा २ से तत्थ परिज्ञाः आगमे जाव जीते तहा २ ववहारं पढ़वेज्जा, से किमाहु भंते ! आगमबलिया समणा निग्गंथा ?, इच्चेतं पंचविधं ववहार आगमाजता जता जहिं जहिं तया तता तहिं तहिं अणिस्सितोवस्सितं सम्मं ववहरमाणे समणे णिग्गंथे आणाते आराधते दिव्यवभवति (सू० ४२१) हाराः 'पंचविहे'त्यादि, सुगम, नवरं परिज्ञानं परिज्ञा-वस्तुस्वरूपस्य ज्ञानं तत्पूर्वक प्रत्याख्यानं च, इयं च द्रव्यतो भाव-3|सू०४२०तश्च, तत्र द्रव्यतोऽनुपयुक्तस्य भावतस्तूपयुक्तस्येति, आह च-"भावपरिन्ना जाणण पच्चक्खाणं च भावेणं" इति, [ज्ञानंद ४२१ |भावेन प्रत्याख्यानं च भावपरिज्ञा ॥] तत्रोपधी-रजोहरणादिस्तस्यातिरिक्तस्याशुद्धस्य सर्वस्य वा परिज्ञा उपधिपरिज्ञा,* जा एवं शेषपदान्यपि, नवरमुपाश्रीयते-सेव्यते संयमात्मपालनायेत्युपाश्रयः॥ परिज्ञा च व्यवहारवतां भवतीति व्यवहारं 8 प्ररूपयन्नाह-पंचे'त्यादि, व्यवहरणं व्यवहारः, व्यवहारो-मुमुक्षुप्रवृत्तिनिवृत्तिरूपः, इह तु तन्निबन्धनत्वात् ज्ञानवि-16 शेषोऽपि व्यवहारः, तत्र आगम्यन्ते-परिच्छिद्यन्ते अर्था अनेनेत्यागमः-केवलमनःपर्यायावधिपूर्वचतुर्दशकदशकनवकरूपः १ तथा शेषं श्रुतं-आचारप्रकल्पादिश्रुतं, नवादिपूर्वाणां श्रुतत्वेऽप्यतीन्द्रियार्थज्ञानहेतुत्वेन सातिशयत्वादागमव्य-8 |पदेशः केवलवदिति २ यदगीतार्थस्य पुरतो गूढार्थपदैर्देशान्तरस्थगीतार्थनिवेदनायाविचारालोचनमितरस्यापि तथैव ॥३१७ JainEducation For Personal & Private Use Only ainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy