SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ सासादनस्य चाल्पत्वेनाविवक्षितत्वादिति । कायिकी-कायचेष्टा १ अधिकरणिकी-खगादिनिर्वर्तनी २ प्राद्वेषिकी-मत्सरजन्या ३ पारितापनिकी-दुःखोसादनरूपा ४ प्राणातिपातः प्रतीतः ५। 'दिहिया अश्वादिचित्रकर्मादिदर्शनार्थ गमनरूपा १ 'पुट्टिया' जीवादीन् रागादिना पृच्छतः स्पृशतो वा २ 'पाडुचिया' जीवादीन् प्रतीत्य या ३ 'सामंतोवणिवाइया' अश्वादिरथादिकं लोके श्लाघयति हृष्यतो अश्वादिपतेरिति ४ 'साहत्थिया' स्वहस्तगृहीतजीवादिना जीवं मारयतः ५। 'नेसत्थिया' यन्त्रादिना जीवाजीवान् निसृजतः १ 'आणवणिया' जीवाजीवानानाययतः २ 'वियारणिया' तानेव विदारयतः ३ 'अणाभोगवत्तिया' अनाभोगेन पात्राद्याददतो निक्षिपतो वा ४ 'अणवकखवत्तिया' इहपरलोकापायानपेक्षस्येति ५। 'पेजवत्तिया' रागप्रत्यया १ 'दोसवत्तिया द्वेषप्रत्यया २'प्रयोगक्रिया' कायादिव्यापाराः ३ 'समुदानक्रिया' कर्मोपादानं ४'ईरियावहिया' योगप्रत्ययो बन्धः ५। इदं च प्रेमादिक्रियापञ्चक सामान्यपदे, चतुर्विंशतिदण्डके तु मनुष्यपद एव सम्भवति, ईर्यापथक्रियाया उपशान्तमोहादित्रयस्यैव भावादित्याह'एव'मित्यादि, इहैकेन्द्रियादीनामविशेषेण क्रियोक्ता, सा च पूर्वभवापेक्षया सर्वापि सम्भवतीति भावनीयं, द्विस्थानके द्वित्वेन क्रियाप्रकरणमुक्तमिह तु पञ्चकत्वेन नारकादिचतुर्विंशतिदण्डकाश्रयेण चेति विशेषः, क्रियाणां च विस्तरव्याख्यानं द्विस्थानकप्रथमोद्देशकाद् वाच्यमिति । अनन्तरं कर्मणो बन्धनिबन्धनभूताः क्रिया उक्ताः, अधुना तस्यैव निर्जरोपायभूतां परिज्ञामाह पंचविहा परिन्ना पं० २०-उवहिपरिना उवस्सयपरिन्ना कसायपरिन्ना जोगपरिन्ना भत्तपाणपरिन्ना (सू० ४२०) पं dain Education For Personal & Private Use Only Aw.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy