________________
विहिं । परिहरइ सब्वभावेण एयं भणियं निरवसेसं ॥१॥" झति, [सर्वमशनं सर्वच पानकं सर्वखाद्यपेयविधिं सर्वभा-| वेन परिहरति एतन्निरवशेषं भणितं ॥१॥]८, 'संकेययं चेव'त्ति केतनं केतः-चिह्नमङ्गुष्ठमुष्टिग्रन्थिगृहादिकं स एव | केतकः सह केतकेन सकेतकं ग्रन्थादिसहितमित्यर्थः, भणितं च-"अंगुट्टमुढिगंठीघरसेउस्सासथिबुगजोइक्खे । भणियं सकेयमेयं धीरेहि अणतणाणीहिं ॥१॥” इति [अंगुष्ठमुष्टिग्रन्थिगृहस्वेदोच्छासस्तिबुकदीपानाश्रित्य प्रत्याख्यानमेतत्संकेतं भणितं धीरैरनन्तज्ञानिभिः॥१॥] ९ 'अद्धाए'त्ति अद्धायाः-कालस्य पौरुष्यादिकालमानमाश्रित्येत्यर्थः, न्यगादि च-"अद्धापच्चक्खाणं जं तं कालप्पमाणछेएणं । पुरिमद्धपोरसीहिं मुहुत्तमासद्धमासेहिं ॥१॥” इति [तदद्धाप्रत्याख्यानं यत्कालप्रमाणच्छेदेन पुरिमार्द्धपौरुषीमुहूर्त्तमासार्द्धमासैः॥१॥] १० । 'पञ्चक्खाणं दसविधं तु'त्ति प्रत्याख्यानशब्दः सर्वत्रानागतादौ सम्बध्यते तुशब्द एवकारार्थः ततो दश विधमेवेति, इहोपाधिभेदात् स्पष्ट एव भेद इति न पौनरुक्त्यमाशङ्कनीयमिति । प्रत्याख्यानं हि साधुसामाचारीति तदधिकारादन्यामपि सामाचारी निरूपयन्नाह
दसविहा सामायारी पं० सं०-इच्छा १ मिच्छा २ तहक्कारो ३, आवस्सिता ४ निसीहिता ५ । आपुच्छणा ६ य पडिपुच्छा ७, छंदणा ८ य निमंतणा ९॥१॥ उवसंपया १० य काले सामायारी भवे दसविहा उ॥ (सू० ७४९) समणे भगवं महावीरे छउमत्थकालिताते अंतिमरातितंसी इमे दस महासुमिणे पासित्ता णं पडिबुद्धे तंजहा–एगं च णं महाघोररूवदित्तधरं तालपिसायं सुमिणे पराजितं पासित्ता णं पडिबुद्धे १, एगं च णं महं सुकिलपक्खगं पुसकोइलगं सुमिणे पासित्ता णं पडिबुद्धे २, एगं च णं महं चित्तविचित्तपक्खगं पुसकोइलं सुविणे पासित्ता णं पडिबुद्धे ३, एगं च णं महं
Jain Educati
o
nal
For Personal & Private Use Only
Mainelibrary.org