________________
श्रीस्थानागसूत्र
वृत्तिः
१० स्थाना. | उद्देशः३ सामाचार्यः वीरस्वप्नाः सू०७४९७५०
॥४९९॥
दामदुगं सव्वरयणामयं सुमिणे पासित्ता णं पडिबुद्धे ४ एगं च णं महं सेतं गोवग्गं सुमिणे पासित्ता णं पडिबुद्धे ५, एगं च णं महं पउमसरं सव्वओ समंता कुसुमितं सुमिणे पासित्ता णं पडिबुद्धे ६, एगं च णं महासागरं उम्मीवीचीसहस्सकलितं भुयाहिं तिण्णं सुमिणे पासित्ता णं पडिबुद्धे ७, एगं च णं महं दिणयरं तेयसा जलंतं सुमिणे पासित्ता गं पडिबुद्धे ८, एगं च णं महं हरिवेरुलितवन्नाभेणं नियतेणमंतेणं माणुसुत्तरं पञ्चतं सव्वतो समंता आवेढियं परिवेढियं सुमिणे पासित्ता णं पडिबुद्धे ९, एगं च णं महं मंदरे पव्वते मंदरचूलियातो उवरिं सीहासणवरगयमत्ताणं सुमिणे पासित्ता णं पडिबुद्धे १० । जण्णं समणे भगवं महावीरे एगं महं घोररूवदित्तधरं तालपिसातं सुमिणे परातितं पासित्ता णं पडिबुद्धे तन्नं समणेणं भगवता महावीरेणं मोहणिज्जे कम्मे मूलाओ उग्घाइते १, जं नं समणे भगवं महावीरे एगं महं सुक्किलपक्खगं जाव पडिबुद्धे तं णं समणे भगवं महावीरे सुक्कज्झाणोवगए विहरइ २, जं णं समणे भगवं महावीरे एगं महं चित्तविचित्तपक्खगं जाव पडिबुद्धे तं णं समणे भगवं महावीरे ससमतपरसमयितं चित्तविचित्तं दुवालसंगं गणिपिडगं आघवेति पण्णवेति परूवेति दंसेति निदंसेति उवदंसेति तं०-आयारं जावदिट्ठीवायं ३, जं नं समणे भगवं महावीरे एगं महं दामदुगं सव्वरयणा जाव पडिबुद्धे तं नं समणे भगवं महावीरे दुविहं धम्मं पण्णवेति, तं०-अगारधर्म च अणगारधम्मं च ४ जणं समणे भगवं महावीरे एगं महं सेतं गोवरगं सुमिणे जाव पडिबुद्धे तं णं समणस्स भगवओ महावीरस्स चाउठवण्णाइण्णे संघे तं०-समणा समणीओ सावगा सावियाओ ५ जणं समणे भगवं महावीरे एगं महं पउमसरं जाव पडिबुद्धे तं णं समणे भगवं महावीरे चउठिवहे देवे पण्णवेति, तं०-भवणवासी वाणमंतरा
॥४९९॥
dan Education International
For Personal & Private Use Only
www.jainelibrary.org