________________
9MROSAGARMATHORAGANISEASE
जोइसवासी वेमाणवासी ६ जण्णं समणे भगवं महावीरे एगं महं उम्मीवीचीजाव पडिबुद्धे तं णं समणेणं भगवता महावीरेणं अणातीते अणवदग्गे दीहमद्धे चाउरंतसंसारकंतारे तिने ७ जणं समणे भगवं महावीरे एगं महं दिणकर जाव पडिबुद्धे तन्नं समणस्स भगवतो महावीरस्स अणते अणुत्तरे जावसमुप्पन्ने ८ जणं समणे भगवं एगं महं हरिवेरुलित जाव पडिबुद्धे तण्णं समणस्स भगवतो महावीरस्स सदेवमणुयासुरे लोगे उराला कित्तिवन्नसद्दसिलोगा परिगुव्वंति इति खलु समणे भगवं महावीरे इति० ९ जणं समणे भगवं महावीरे मंदरे पन्वते मंदरचूलिताए उवरिं जाव पडिबुद्धे तं गं समणे भगवं महावीरे सदेवमणुयासुराते परिसाते मज्झगते केवलिपन्नत्तं धम्मं आघवेति पण्णवेति जाव
उवदंसेति १० (सू० ७५०) | 'दसे'त्यादि, समाचरणं समाचारस्तद्भावः सामाचार्य तदेव सामाचारी संव्यवहार इत्यर्थः, 'इच्छे'त्यादि सार्द्धश्लोकः. 'इच्छा'इति, एषणमिच्छा करणं कारः, तत्र कारशब्दः प्रत्येकमभिसम्बन्धनीयः, इच्छया-बलाभियोगमन्तरेण कार इच्छाकारः इच्छाक्रियेत्यर्थः, इच्छा चेच्छाकारेण ममेदं कुरु, इच्छाप्रधानक्रियया न बलाभियोगपूर्विकयेति भावार्थः, अस्य च प्रयोगः स्वार्थ परार्थ वा चिकीर्षन् यदा परमभ्यर्थयते, उक्तं च-"जइ अब्भत्थेज परं कारणजाए करेज से कोइ । तत्थ उ इच्छाकारो न कप्पइ बलाभिओगो उ ॥१॥” इति [यदि परं कोऽपि कारणेऽभ्यर्थयेत्तत्र तस्य कुर्या| दिच्छाकारं न कल्पते बलाभियोगो यस्मात् ॥१॥] तथा मिथ्या वितथमनृतमिति पर्यायाः, मिथ्याकरणं मिथ्याकारः मिथ्याक्रियेत्यर्थः, तथा च संयमयोगे वितथाचरणे विदितजिनवचनसाराः साधवस्तक्रियावैतथ्यप्रदर्शनाय मिथ्याकार
स्था०८४
Jain Ede
For Personal & Private Use Only
IALHainelibrary.org