SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्रवृत्तिः ॥५००॥ कुर्वते, मिथ्याक्रियेयमिति हृदयं, भणितं च-"संजमजोगे अब्भुट्रियस्स जं किंचि वितहमायरियं । मिच्छा एयंति विया- १०स्थाना. |णिऊण मिच्छत्ति कायब्वं ॥१॥" इति संयमयोगेऽभ्युत्थितेन यत्किंचिद्वितथमाचरितं एतन्मिथ्येति विज्ञाय मिथ्या-1 उद्देशः ३ कारः कर्त्तव्यः॥१॥] तथाकरणं तथाकारः, स च सूत्रप्रश्नादिगोचरः, यथा भवद्भिरुतं तथैवेदमित्येवंस्वरूपः, गदितं सामाचार्य च-"वायणपडिसुणणाए उवएसे सुत्तअत्थकहणाए । अवितहमेयंति तहा पडिसुणणाए तहक्कारो ॥१॥” इति, [वाच-| | वीरस्वमाः नाप्रतिश्रवणयोः उपदेशे सूत्रार्थकथने अवितथमेतदिति तथाकारः प्रतिश्रवणे च तथाकारः॥१॥] अयं च पुरुषविशेष- सू०७४९विषय एवं प्रयोक्तव्य इति, अगादि .च-"कप्पाकप्पे परिनिट्ठियस्स ठाणेसु पंचसु ठियस्स । संजमतवडगस्स उ अविग- ७५० प्पेणं तहकारो ॥१॥” इति [कल्प्याकल्प्ययोः परिनिष्ठितस्य ज्ञानादिषु स्थानेषु पञ्चसु स्थितस्य संयमतपोवत्तेकस्याविकल्पेन तथाकारः ॥१॥] ३, 'आवस्सिया यत्ति अवश्यकर्त्तव्यैर्योगैनिष्पन्नाऽऽवश्यकी, चः समुच्चये, एतत्प्रयोग आश्रयानिर्गच्छतः आवश्यकयोगयुक्तस्य साधोर्भवति, आह हि-"कज्जे गच्छंतस्स उ गुरुनिसेण सुत्तनीईए । आवस्सियत्ति नेया सुद्धा अन्नत्थजोगाओ॥१॥" सूत्रनीत्या गुर्वाज्ञया गच्छतः कार्ये आवश्यकी शुद्धा ज्ञेयेत्यन्वर्थयोगात् ॥१॥] (अन्वर्थयोगादित्यर्थः> तथा निषेधेन निर्वृत्ता नैषधिकी-व्यापारान्तरनिषेधरूपा, प्रयोगश्चास्या आश्रये प्रविशत इति, यत आह-"एवोग्गहप्पवेसे निसीहिया तह निसिद्धजोगस्स। एयस्सेसा उचिया इयरस्स (अनिषिद्धयोगस्य > न चेव नस्थित्ति ॥१॥ (अन्वर्थों नास्तीतिकृत्वेत्यर्थः>" [एवमवग्रहप्रवेशे तथा निषिद्धयोगस्य नैषेधिकी। एतस्यैषोचिता इतरस्यैषा नोचितैव गिता इतस्यैषा नाचितव | ॥५०॥ ॥५०॥ अन्वर्थो नास्तीति हेतोः॥१॥] तथा आपृच्छनमापृच्छा सा विहारभूमिगमनादिषु प्रयोजनेषु गुरोः कायों, चशब्दः पूर्व कल्प्याकल्प्ययोः परिनित पारनेट्टियस्स ठाणेसु पंचस कारः॥ १॥] अयं च पुरुषविशेष. जोगस्स। एयरसमान्तरनिषेधरूपा, प्रयोगाया ज्ञेयेत्यन्वर्थयोगात् ॥ यात For Personal & Private Use Only www.jainelibrary.org Jain Education International
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy