SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्रवृत्तिः नानि PASSSSSSRE कोडिसहियं तु ॥१॥ इति [प्रत्याख्यानस्य प्रस्थापकनिष्ठापकदिवसौ द्वावपि यत्र समितस्तद्भण्यते कोटीसहितं ॥२॥] ३, १० स्थाना. 'नियंटियंति नितरां यन्त्रितं-प्रतिज्ञातदिनादौ ग्लानत्वाद्यन्तरायभावेऽपि नियमात्कर्त्तव्यमिति हृदयं, एतच्च प्रथमसं- उद्देशः३ हननानामेवेति, अभ्यधायि च-"मासे मासे य तवो अमुगो अमुगदिवसे य एवइओ । हटेण गिलाणेण व कायव्वो प्रत्याख्या. जावं ऊसासो ॥१॥ एयं पच्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं । जं गिण्हंतऽणगारा अणिस्सियप्पा अपडिबद्धा ॥२॥ चोदसपुवी जिणकप्पिएसु पढमंमि चेव संघयणे । एयं वोच्छिन्नं खलु थेरावि तया करेसीया ॥३॥” इति, [मासि मासि8 सू०७४८ चामुकं तपोऽमुकदिवसे इयन्तं कालं हृष्टेन वा ग्लानेन वा कर्त्तव्यं यावदुच्छासः॥१॥ एतन्नियंत्रितं धीरपुरुषप्रज्ञप्त प्रत्याख्यानं यदनिश्रितात्मानोऽप्रतिबद्धा अनगारा गृह्णन्ति ॥२॥ चतुर्दशपूर्विजिनकल्पिकयोरेतत् प्रथम एव संहनने तदा स्थविरा अपि अकार्षयुच्छिन्नं च एतत् ॥३॥] ४,'सागारंति आक्रियन्त इत्याकाराः-प्रत्याख्यानापवादहेतवोऽनाभोगाद्या|स्तैराकारैः सहेति साकारं ५, 'अणागा ति अविद्यमाना आकारा-महत्तराकारादयो निच्छिन्नप्रयोजनत्वात् प्रतिपत्तुयेस्मि| स्तदनाकारं, तत्रापि अनाभोगसहसाकारावाकारौ स्यातां, मुखेऽङ्कल्यादिप्रक्षेपसम्भवादिति ६, परिमाणकडंति परिमाणंसङ्घयानं दत्तिकवलगृहभिक्षादीनां कृतं यस्मिंस्तत्सरिमाणकृतमिति, यदाह-"दत्तीहि व कवलेहिं व घरेहिं भिक्खाहिं अहव दव्येहिं । जो भत्तपरिच्चायं करेइ परिमाणकडमेयं ॥१॥” इति [दत्तिभिः कवला गृहर्भिक्षाभिरथवा द्रव्यैः यो भक्तपरित्यागं करोत्येतत् परिमाणकृतं ॥२॥] ७, 'निरवसेसंति निर्गतमवशेषमपि अल्पाल्पमशनाद्याहारजातं यस्मात्तत् ॥४९८॥ Kानिरवशेष वा-सर्वमशनादि तद्विषयत्वान्निरवशेषमिति, अभिहितञ्च-"सव्वं असणं सव्वं च पाणगं सव्वखज्जपेज-14 dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy