SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ गेयस्स आगारा ॥ २१ ॥ छद्दोसे अट्ठगुणे तिन्नि य वित्ताई दो य भणितीओ । जाणाहिति सो गाहिइ सुसिक्खिओ रंगमज्झम्मि ॥२२॥ भीतं दुतं रहस्सं गायतो मा त गाहि उत्तालं । काकस्सरमणुनासं च होंति गेयस्स छद्दोसा ॥२३॥ पुन्नं १ रत्तं २ च अलंकियं ३ च वत्तं ४ तहा अविघुटुं ५ । मधुरं ६ सम ७ सुकुमारं ८ अट्ठ गुणा होति गेयस्स ॥ २४ ॥ उरकंठसिरपसत्थं च गेजते मउरिभिअपदबद्धं । समतालपडुक्खेवं सत्तसरसीहरं गीयं ॥ २५ ॥ निहोसं सारवंतं च, हेउजुत्तमलंकियं । उवणीय सोवयारं च, मियं मधुरमेव य ॥ २६ ॥ सममद्धसमं चेव, सव्वत्थ विसमं च जं । तिन्नि वित्तप्पयाराई, चउत्थं नोपलब्भती ॥ २७ ॥ सकता पागता चेव, दुहा भणितीओ आहिया । सरमंडलंमि गिजंते, पसत्था इसिभासिता ॥ २८ ॥ केसी गातति य मधुरं केसी गातति खरं च रुक्खं च । केसी गायति चउरं केसि विलंबं दुतं केसी ॥ २९॥ विस्सरं पुण केरिसी? ॥ सामा गायइ मधुरं काली . गायइ खरं च रुक्खं च । गोरी गातति चउरं काण विलंब दुतं अंधा ।। ३०॥ विस्सरं पुण पिंगला । तंतिसमं तालसमं पादसमं लयसमं गहसमं च । नीससिऊससियसमं संचारसमा सरा सत्त ॥ ३१ ॥ सत्त सरा य ततो गामा, मुच्छणा एकवीसती । ताणा एगूणपण्णासा, समत्तं सरमंडलं ॥ ३२ ॥ (सू० ५५३) इति सरमंडलं समत्तं ।। सुगम चेदं, नवरं स्वरणानि स्वरा:-शब्दविशेषाः, 'सजेत्यादिश्लोकाः, षड्यो जातः षड्जा, उक्तं हि-"नासां कण्ठमुरस्तालु, जिह्वां दन्तांश्च संश्रितः। पद्भिः सञ्जायते यस्मात्तस्मात् पडूज इति स्मृतः॥१॥" तथा ऋषभो-वृषभस्तद्वद् यो वर्तते स ऋषभ इति, आह च-“वायुः समुत्थितो नाभेः, कण्ठशीर्षसमाहतः। नईत्यृषभवद् यस्मात् , तस्मादृषभ Jain Education IXU For Personal & Private Use Only Mainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy