SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानागसूत्रवृत्तिः मध्यमः, यदवाचि-वायु सशक्रममानित्य पूरणः पञ्चमः अानोत्थितस्यास्य, पञ्चमत्वं विधी ॥३९४॥ उच्यते ॥१॥" तथा गन्धो विद्यते यत्र स गम्धारः स एव गान्धारो, गन्धवाहविशेष: इत्यर्थः, अभाणि हि-"वायुः। ७स्थाना० समुत्थितो नाभे, कण्ठशीर्षसमाहतः। नानागन्धावहः पुण्यो, गान्धारस्तेन हेतुना ॥१॥" तथा मध्ये कायस्य भवो उद्देशः ३ मध्यमः, यदवाचि-"वायुः समुत्थितो नाभेरुरोहृदि समाहतः । नाभिं प्राप्तो महानादो, मध्यमत्वं समश्नुते ॥१॥" स्वरप्रकतथा पञ्चानां षड्जादिस्वराणां निर्देशक्रममाश्रित्य पूरणः पञ्चमः अथवा पञ्चसु नाभ्यादिस्थानेषु मातीति पञ्चमः स्वरः, रणं यदभ्यधायि-"वायुः समुत्थितो नाभेरुरोहत्कण्ठशिरोहतः । पञ्चस्थानोत्थितस्यास्य, पञ्चमत्वं विधीयते ॥१॥" तथा सू०५५३ अभिसन्धयते-अनुसन्धयति शेषस्वरानिति निरुक्तिवशादु धैवतः, यदुक्तम्-"अभिसन्धयते यस्मादेतान् पूर्वोत्थितान् स्वरान् । तस्मादस्य स्वरस्यापि, धैवतत्वं विधीयते ॥१॥" पाठान्तरेण रैवतश्चैवेति, तथा निषीदन्ति स्वरा यस्मिन् स | निषादः, यतोऽभिहितं-"निषीदन्ति स्वरा यस्मान्निषादस्तेन हेतुना । सर्वांश्चाभिभवत्येष, यदादित्योऽस्य दैवतम् ॥१॥" इति, तदेवं स्वराः सप्त 'वियाहियत्ति व्याख्याताः, ननु कार्य हि कारणायत्तं जिह्वा च स्वरस्य कारणं सा चासङ्ख्थेयरूपा ततः कथं स्वराणां सङ्ख्यातत्वमिति, उच्यते, असङ्ख्याता अपि विशेषतः स्वराः सामान्यतः सर्वेऽपि सप्तस्वन्त/वन्ति, अथवा स्थूलस्वरान् गीतं चाश्रित्य सप्त उक्ताः,आह च-"कजं करणायत्तं जीहाय सरस्स ता असंखेजा। सरसंखमसंखेजा करणस्सासंखयत्ताओ॥१॥ सत्त य सुत्तनिबद्धा कह न विरोहो? तओ गुरू आह । सत्तणुवाई सब्वे बाय-13 रगहणं चगेयं वां॥२॥” इति। [कार्य कारणायत्तं स्वरस्यच जिह्वा ता असङ्ख्येयाः स्वराः सङ्ख्येया असङ्ख्याताः कारणस्या ॥३९४॥ सङ्ख्यत्वात् ॥१॥ सप्त च सूत्रे निवद्धाः कथं न विरोधः ततो गुरुराह सर्वेऽपि सप्तानुपातिनः स्थूलग्रहणमाश्रित्य गेयं 15455555ॐॐॐ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy