SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानानसूत्रवृत्तिः ॥४६७॥ धर्मः मध्यमजिनसाधूनां कारणालनखण्डितश्वेताल्पत्यादिना चेलालोऽवि सिरवेढियकडिल्लो । पुनर्नवादीनां तस्य भोजनं तदेव वा भोजनं भुज्यत इति भोजनमितिकृत्वा, कन्दः-सूरणादिः फलं-त्रपुष्यादि बीज ९स्थाना० दाडिमादीनां हरितं-मधुरतृणादिविशेषः, जीववधनिमित्तत्वाच्चैषां प्रतिषेध इति। 'पंचमहब्वइए' इत्यादि प्रथमपश्चिमती-8| उद्देशः ३ र्थकराणां हि पञ्च महाव्रतानि शेषाणां महाविदेहजानां च चत्वारीति पञ्चमहाव्रतिकः, एवं सह प्रतिक्रमणेन-उभयसन्ध्य- महापद्ममावश्यकेन यः स तथा, अन्येषां तु कारणजात एव प्रतिक्रमणमिति, उक्तं च-"सपडिक्कमणो धम्मो पुरिमस्स यपच्छि- चरितं मस्स य जिणस्स।मज्झिमयाण जिणाणं कारणजाए पडिक्कमणं ॥१॥” इति, [पूर्वस्य पश्चिमस्य जिनस्य साधोः सप्रतिक्रमणो सू० ६९३ धर्मः मध्यमजिनसाधूनां कारणजाते प्रतिक्रमणं ॥१॥] तथा अविद्यमानानि-जिनकल्पिकविशेषापेक्षया असत्त्वादेव स्थविरकल्पिकापेक्षया तु जीर्णमलिनखण्डितश्वेताल्पत्वादिना चेलानि-वस्त्राणि यस्मिन् स तथा धर्म:-चारित्रं, न च सति चेले अचेलता न लोके प्रतीता, यत उक्तम्-"जह जलमवगाहंतो बहुचेलोऽवि सिरवेढियकडिल्लो । भन्नइ नरो अचेलो तह मुणओसंतचेलावि॥१॥" [यथा जलमवगाहयन् बहुचेलोऽपि शिरोवेष्टितकटीवस्त्रः नरोऽचेलो भण्यते तथा मुनयः सच्चेला अपि ॥१॥] अतः-"परिसुद्धजुन्नकुच्छियथोवानियअन्नभोगभोगेहिं । मुणओ मुच्छारहिया संतेहिं अचेलया होति ॥१॥"[श्वेतजीर्णकुथितस्तोकानियतान्यभोगभोगैः मूरिहिता मुनयः सत्स्वपि अचेलका भवन्ति ॥१॥] (अनियतैरन्यभोगे च सति भोग्यरित्यर्थः> न च वस्त्रं संसक्तिरागादिनिमित्ततया चारित्रविघातायाध्यात्मशुद्धः शरीराहारादिवदिति, न हि शरीराङ्कादिसंसक्तिन भवति रागो वा नोत्पद्यते, उक्तं च-"अह कुणसि थुल्लवत्थाइएसु| *॥४६७॥ मुच्छ धुवं सरीरेऽवि । अक्केजदुल्लभतरे काहिसि मुच्छं विसेसेणं ॥१॥” इति [स्थूलवस्त्रादिषु मूमिथ करोषि ध्रुवं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy