SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ शरीरेऽपि अक्रेयदुर्लभतरे विशेषेण मूच्छी करिष्यसि ॥१॥] (अक्रयणीय इत्यर्थः> अध्यात्मशुद्ध्यभावेऽचेलकत्वमपि न चारित्राय, यथोक्तम्-"अपरिग्गहावि परसंतिएसु मुच्छाकसायदोसेहिं । अविणिग्गहियप्पाणो कम्ममलमणंतमजति ॥१॥"[अपरिग्रहा अपि परकीयेषु मूर्छाकषायदोषैः अविनिगृहीतात्मानः अनन्तं कर्ममलमर्जयन्ति ॥१॥] इति, | जिनोदाहरणादचेलकत्वमेव श्रेय इति न वक्तव्यमेतत् , यतोऽभ्यधायि-"न परोवएसविसया न य छउमत्था परोवएसपि । दिति न य सीसवगं दिक्खंति जिणा जहा सब्वे ॥१॥ तह सेसेहि य सव्वं कजं जइ तेहिं सब्बसाहम्मं । एवं च कओ-तित्थं? न चेदचेलत्ति को गाहो? ॥२॥" [जिनाः सर्वे न परोपदेशवशगाः न च छद्मस्थाः। परस्योपदेशमपि नच ददति न च शिष्यवर्ग दीक्षयंति यथा ॥१॥ तथा शेषैश्च सर्व कार्य यदि तैः सर्वसाधर्म्य एवं च कुतः तीर्थ ? न चेदचेल इति को ग्राहः (आग्रहः) ॥२॥] अपि च-उचितचेलसद्भावे चारित्रधर्मो भवत्येव तदुपकारित्वा-18 च्छरीराहारादिवदिति, अथ कथं चेलस्य चारित्रोपकारितेति चेत्, उच्यते, शीतादित्राणतो जीवसंसक्तिनिमित्ततृणपरिहारादिहेतुत्वात्, उक्तं च-"तणगहणानलसेवानिवारणा धम्मसुक्कझाणट्ठा । दिटुं कप्पग्गहणं गिलाणमरणट्ठया चेव ॥१॥” इति, [तृणग्रहणानलसेवानिवारणाय धर्मशुक्लध्यानार्थ कल्पग्रहणं दृष्टं ग्लानार्थाय मरणार्थाय चैव ॥१॥]] तथा 'सेन्जायरे'त्ति शेरते यस्यां साधवः सा शय्या तया तरति भवसागरं इति शय्यातरो-वसतिदाता तस्य पिण्डो भक्कादिः शय्यातरपिण्डः, स च अशनादि ४ वस्त्रादि ४ शूच्यादि ४ श्चेति, तद्भहणे दोषास्त्वमी-"तित्थंकरपडिकुट्ठो अन्नायं उग्गमोऽवि य न सुज्झे । अविमुत्ती अलाघवता दुल्लहसेज्जा विउच्छेओ ॥१॥” इति, [तीर्थकरप्रतिक्रुष्टः अ. FACACAAAAACAKRA यणमहणानलतणगहणानलसेवाकारतेति चेत्,' JainEducation For Personal & Private Use Only elibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy