________________
Portorontott
नवरमाहारं-अशनादिकमाहारयन-अभ्यवहरजातिक्रामत्याज्ञा, पृष्टकारणत्वाद, अन्यथा त्वतिक्रामत्येव, रागादिभाषात्, द्र तद्यथा-'वेषण'गाहा, वेदना च क्षुद्वेदना वैयावृत्त्वं च-आचार्यादिकृत्यकरणं वेदनावैयावृत्त्यं तत्र विषये भुञ्जीत, वेद-181
नोपशमनार्थ वैयावृत्त्वकरणार्थ चेति भावः, ई-मनं तस्या विशुद्धियुगमात्रनिहितदृष्टित्वमीर्याविशुद्धिस्तस्यै इदमीयोविशुद्ध्यर्थ, इह च विशुद्धिशब्दलोपादीर्यार्थमित्युक्तं, बुभुक्षितो ही_शुद्धावशकः स्यादिति तदर्थमिति, चः समुच्चये, |संयमः-प्रेक्षोभेक्षाप्रमार्जनादिलक्षणः तदर्थे, 'तथेति कारणान्तरसमुच्चये, प्राणा:-उच्छासादयो बलं वा प्राणस्तेषां तस्य वा वृत्तिः-पालनं सदई प्राणसंधारणार्थमित्यर्थः, षष्ठं पुनः कारणं धर्मचिन्तायै गुणनानुप्रेक्षार्थमित्यर्थः, इत्येतानि षटारणानीति, अन्न भाष्यगाथे-“नथि कुहाए सरिसा विवणा मुंजिज्ज सप्पसमणट्ठा । छाओ (बुभुक्षित> वेयावच्चं । न तरइ कार्ड अओ भुंजे ॥१॥ हरियं न य सोहेइ जहोवइष्ठं च संजमं काउं धामो वा परिहायइ गुणणुप्पेहासु य असत्तो ॥२॥" त्ति, [नास्ति क्षुधा सदृशी वेदना भुञ्जीत तत्पशमनार्थम् । बुभुक्षितः वैयावृत्त्यं न शक्नोति कर्तुं अतो भुञ्जीत ॥ या न च शोधयति यथोपदिष्टं च संयम कर्तुं (न शक्तः)। बलं परिहीयते गुणनानुप्रेक्षयोरशक्तश्च ॥२॥]] 'बोच्छिदमा त्ति परित्यजन् आतङ्के-ज्वरादावुपसर्गे-राजस्वजनादिजनिते प्रतिकूलानुकूलस्वभावे तितिक्षणे-अधिसहने कस्याः-ब्रह्मचर्यगुप्तेः-मैथुनब्रतसंरक्षणस्य, आहारत्यागिनो हि ब्रह्मचर्य सुरक्षितं स्यादिति, प्राणिदया च-संपातिमत्रसा| दिसंरक्षणं तपः-चतुर्थादि पण्मासान्तं प्राणिदयातपस्तच्च तहेतुश्च प्राणिदयातपोहेतुस्तस्मात् प्राणिदयातपोहेतोदयादिनिमित्तमित्यर्थः, तथा शरीरव्यवच्छेदार्थ-देहत्यागाय आहार व्यवच्छिन्दनातिक्रामत्याज्ञामिति प्रक्रमः, इह गाथे
भुञ्जीत तत्नशमनाया बलं परिहीयते मुखभावे तितिक्षणेपातिमत्रसा।
HOCHOTA CATASTAGRASASSASSA
परित्यजन् आतङ्के-ज्वरादाडरत्यागिनो हि ब्रह्मचर्य माणदयातपोहेतुस्तस्मात प्रमा, इह गाथे
Jain Education
For Personal & Private Use Only
witmanelibrary.org