SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाजन्सूत्रवृत्तिः ॥३५९॥ प्स्योसादः, साऽपि ऋजुगतौ षट्स्खेव दिक्षु, तथा आहारः प्रतीतः, सोऽपि षट्स्वेव दिक्षु, एतद्व्यवस्थितप्रदेशावगाढपु- ६स्थाना० द्गलानामेव जीवेन स्पर्शनात् स्पृष्टानामेव चाहरणादिति, एवं दिक्ता यथासम्भवं वृक्ष्यादिष्वप्यूह्येति, तथा वृद्धिः शरी- उद्देशः३ |रस्य निवृद्धिः-हानिस्तस्यैव विकुर्वणा-वैक्रियकरणं गतिपर्यायो-गमनमात्रं न परलोकगमनरूपः तस्य गत्यामतिग्रहणेन दिशातद्गृहीतत्वादिति, समुद्घातो-वेदनादिकः सप्तविधः कालसंयोगः-समयक्षेत्रमध्ये आदित्यादिप्रकाशसम्बन्धलक्षणः, 'द- त्यादि आर्शन' सामान्यग्राही बोधः, तच्चेह गुणप्रत्ययावध्यादि प्रत्यक्षरूपं तेनाभिगमो-वस्तुनः परिच्छेदस्तस्राप्तिा दर्शनाभि-18 हारानागमः, एवं ज्ञानाभिगमोऽपि, जीवाभिगमः-सत्त्वाधिगमो गुणप्रत्ययावध्यादिप्रत्यक्षतः, अजीवाभिगमः-पुद्गलास्तिकाया- हारकारद्यधिगमः, सोऽपि तथैवेति, 'एव'मिति यथा 'छहिं दिसाहिं जीवाणं गई पवत्तईत्यादिसूत्राण्युक्तानि एवं चतुर्विंशति- णानि दण्डकचिन्तायां 'पंचेंदियतिरिक्खजोणियाणं छहिं दिसाहिं गई'त्यादीन्यपि वाच्यानि, तथा मनुष्यसूत्राण्यपि, शेषेषु सू०४९९नारकादिपदेषु षट्सु दिक्षु गत्यादीनां सामस्त्येनासम्भवः, तथाहि-नारकादीनां द्वाविंशतेजीवविशेषाणां नारकदेवेषूसा-1 ५०० दाभावादूर्ध्वाधोदिशोर्विवक्षया गत्यागत्योरभावः, तथा दर्शनज्ञानजीवाजीवाभिगमा गुणप्रत्ययावधिलक्षणप्रत्यक्षरूपा न सभवन्त्येव तेषां, भवप्रत्ययावधिपक्षे तु नारकज्योतिष्कास्तिर्यगवधयो भवनपतिव्यन्तरा ऊर्ध्वावधयो वैमानिकास्त्वधो-टू ऽषधयः शेषा निरवधय एवेति भावना, 'विवक्षाप्रधानानि च प्रायोऽन्यत्रापि सूत्राणी'ति । अनन्तरसूत्रे मनुष्याणामजीवाधिगम उक्त इति मनुष्यप्रत्यासत्त्या संयतमनुष्याणामाहारग्रहणाग्रहणकारणानि सूत्रद्वयेनाह-छहीं'त्यादि कण्ठ्यं ॥३५९॥ १ गुणप्रत्यय एव प्राख्यो बाच्याश्च पञ्चेन्द्रियतिर्यनराः न च प्राह्यो भवप्रत्ययो न वाच्याच देवनारका इत्यत्र को नियम इत्याह विवक्षेत्यादि. Jan Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy