SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ वृत्तिः श्रीस्थाना- "आर्यको जरमाई राया सन्नायगा य उवसग्गे। बंभवयपालणट्ठा पाणिदया वासमहियाई ॥१॥ तवहेउ चतुत्थाई |६ स्थाना० गसूत्र- जाव य छम्मासिओ तवो होइ । छटुं सरीरवोच्छेयणढ़या होअणाहारो॥२॥” इति, [आतङ्को ज्वरादिः राजा सज्ञा- उद्देशः ३ तीयाश्चोपसर्गे । ब्रह्मव्रतपालनार्थ प्राणिदया वर्षामहिकादेः॥१॥ तपोहेतुः चतुर्थादि यावच्च पाण्मासिकं तपो भवति । उन्मादाः षष्ठं शरीरव्युच्छेदनार्थं भवत्यनाहारः॥२॥] अनन्तरं श्रमणस्याहाराग्रहणकारणान्यभिहितानीति श्रमणादेर्जीवस्यानु-18 प्रमादा: चितकारिण उन्मादस्थानान्याह सू०५०१छहि ठाणेहिं आया उम्मायं पाउणेज्जा, तं०-अरहताणमवणं बदमाणे १ अरहंतपन्नत्तस्स धम्मस्स अवन्नं वदमाणे २ ५०२ आयरियउवज्झायाणमवन्नं वदमाणे ३ चाउठवन्नस्स संघस्स अवनं बदमाणे ४ जक्खावेसेण चेव ५ मोहणिज्जस्स चेव कम्मस्स उदएणं ६ (सू० ५०१) छविहे पमाते पं० त०-मज्जपमाए णिद्दपमाते विसयपमाते कसायपमाते जूतप माते पडिलेहणापमाए (सू० ५०२) । 'छही त्यादि इदं च सूत्रं पञ्चस्थानक एव व्याख्यातप्राय, नवरं षभिः स्थानैरात्मा-जीवः उन्माद-उन्मत्ततां प्राप्नु-151 यात् , उन्मादश्च महामिथ्यात्वलक्षणस्तीर्थकरादीनामवर्ण वदतो भवत्येव तीर्थकराद्यवर्णवदनकुपितप्रवचनदेवतातो वा असौ ग्रहणरूपो भवेदिति, पाठान्तरेण 'उम्मायपमायन्ति उन्मादः-सग्रहत्वं स एव प्रमादः-प्रमत्तत्वं आभोगशून्य तोन्मादप्रमादः, अथवोन्मादश्च प्रमादश्च-अहितप्रवृत्तिहिताप्रवृत्ती उन्मादप्रमादं प्राप्नुयादिति, 'अवन्नंति अवर्ण- ॥३६०॥ लिअश्लाघामवज्ञां वा वदन व्रजन् वा-कुर्वन्नित्यर्थः, 'धम्मस्स'त्ति श्रुतस्य चारित्रस्य वा, आचार्योपाध्यायानां च, चतुर्व-13 Join Education intern a l For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy