________________
गतार्थश्चायं, नवरं पञ्चवर्णत्वं नारकादिवैमानिकान्तानां [शरीरिणां] शरीराणां निश्चयनयात् , व्यवहारतस्तु एकवर्णप्राचुर्यात् कृष्णादिप्रतिनियतवर्णतैवेति, 'जाव सुकिल्ल'त्ति किण्हा नीला लोहिता हालिद्दा सुकिल्ला 'जाव महर' त्ति तित्ता कडया कसाया अंबिला महुरा 'जाव वेमाणियाणं'ति चतुर्विंशतिदण्डकसूत्रम् । 'सरी'त्ति उत्पत्तिसमयादारभ्य प्रतिक्षणमेव शीर्यत इति शरीरं, 'ओरालिय'त्ति उदारं-प्रधानं उदारमेवौदारिक, प्रधानता चास्य तीर्थकरादिशरीरीपेक्षया, न हि ततोऽन्यत् प्रधानतरमस्ति, प्राकृतत्वेन च ओरालियंति १, अथवा उरालं नाम विस्तरालं विशालं सातिरेकयोजनसहस्रप्रमाणत्वादस्य अन्यस्य चावस्थितस्यैवमसम्भवात् , उक्तञ्च-"जोयणसहस्समहियं ओहे एगिदिए तरुगणेसु । मच्छजुयले सहस्सं उरगेसु य गन्भजाएसु ॥१॥” इति [ योजनसहस्रमधिकं ओघेनैकेन्द्रिये तरुगणे च । मत्स्ययुगले सहस्रं गर्भजातेषूरगेषु च ॥१॥] वैक्रियस्य लक्षप्रमाणत्वेऽप्यनवस्थितत्वात्, तदेव ओरालिकं २, अथवा उरलमल्पप्रदेशोपचितत्वाद्धृहत्त्वाच्च भिण्डवदिति तदेव ओरालिकं निपातनात् ३, अथवा ओरालं-मांसास्थिस्नाय्वाद्यवबद्धं तदेव ओरालिकमिति ४, उक्तञ्च-"तत्थोदार १ मुरालं २ उरलं ३ ओरालमहव ४ विन्नेयं । ओदारियंति पढम पडुच्च तित्थेसरसरीरं ॥१॥ भन्नइ य तहोरालं वित्थरवंतं वणस्सइं पप्प । पगईए नत्थि अन्नं एद्दहमेत्तं विसालंति ॥२॥ [उरलं थेवपएसोवचियपि महल्लगं जहा भिंडं । मंसटिण्हारुबद्धं ओरालं समयपरिभासा ॥३॥ इति [तत्रोदारमुरालमुरलमोरालमथवा विज्ञेयं प्रथम तीर्थेश्वरशरीरं प्रतीत्यौदारिकमिति ॥१॥ भण्यते च तथोरालं विस्तारवद्वनस्पति प्राप्य प्रकृत्यायदन्यन्नास्त्येतावन्मानं विस्तृतं ॥ २॥ स्तोकप्रदेशोपचितमपि भिंडवन्महत् उरलं मांसास्थिस्नायुबद्धमोरालं
Jain Education in
For Personal & Private Use Only
mm.jainelibrary.org