SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ज्योतिष्कलक्षणैर्मत्यैश्च-मनुजैरसरैश्च-भवनपतिव्यन्तरलक्षणैर्यः स सदेवमासुरस्तस्य लोका-पश्चास्तिकायात्मकस्तस्य 'परियागंति जातावेकवचनमिति पर्यायान्-विचित्रपरिणामान् 'जाणइ पासइत्ति ज्ञास्यति द्रक्ष्यति चेत्यर्थः, एतच्च देवादिग्रहणं प्रधानापेक्षमन्यथा सर्वजीवानां सर्वपर्यायान् ज्ञास्यति, अत एवाह-सव्वलोए' इत्यादि, 'चयण'ति द वैमानिकज्योतिष्कमरणं उपपातं-नारकदेवानां जन्म तर्क-विमर्श मनः-चित्तं मनसि भवं मानसिक-चिन्तितं वस्तु । भुक्तमोदनादि कृतं घटादि प्रतिषेवितं-आसेवितं प्राणिवधादि आविष्कर्म-प्रकटक्रियां रहकर्म-विजनव्यापारं ज्ञास्य तीत्यनुवर्तते, तथा 'अरहा' न विद्यते रहो-विजनं यस्य सर्वज्ञत्वादसावरहाः, अत एव रहस्यस्य-प्रच्छन्नस्याभावोऽरहस्य दातद्भजते इत्यरहस्यभागी, तं तं कालं आश्रित्येति शेषः, सप्तमी वेयमतस्तस्मिंस्तस्मिन् काल इत्यर्थः, 'मणसवयसकाइनाए'त्ति मानसश्च वाचसश्च कायिकश्च मानसवाचसकायिकं तत्र योगे-व्यापारे इस्वत्वं च प्राकृतत्वादिति, वर्तमानानां -व्यवस्थितानां सर्वभावान्-सर्वपरिणामान् जानन् पश्यन्विहरिष्यति, 'अभिसमेच्छत्ति अभिसमेत्य अवगम्य, 'सभावणाई'ति सह भावनाभिः प्रतिव्रतं पञ्चभिरीर्यासमित्यादिभिर्यानि तानि सभावनानि तासां च स्वरूपमावश्यकान्मन्तव्यं षड्जीवनिकायान् रक्षणीयतया 'धम्म'ति एवंरूपं चारित्रात्मक सुगतौ जीवस्य धारणाद् धर्म श्रुतधर्म च देश यन्-प्ररूपयन्निति, अथ महापास्यात्मनश्च सर्वज्ञत्वात् सर्वज्ञयोश्च मताभेदा दे चैकस्यायथावस्तुदर्शनेनासर्वज्ञताप्रसहैङ्गादित्युभयोभगवान् समां वस्तुप्ररूपणां दर्शयन्नाह–'से जहे'त्यादि, 'से' इत्यथार्थो अथशब्दश्च वाक्योपन्यासार्थः यथेत्युपमानार्थः, 'नाम ए'त्ति वाक्यालङ्कारे 'अज्जो'त्ति हे आर्याः शिष्यामन्त्रणं, 'एगे आरंभट्ठाणे'त्ति आरम्भ-12 AASARAMARCLEARS भागी, तं तं कालं आनित्यात तत्र योगे-व्यापारे इस्खत्वं चामत्य अवगम्य, ‘सभा JainEduceio For Personal & Private Use Only Indainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy