SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्र वृत्तिः ॥ ४६५ ॥ न्धः, सप्तम्यर्था वेयं द्वितीया तस्यां तस्यामित्यर्थः, शुचिभूतो भावशुद्धितो लघुभूतोऽनुपधित्वेन गौरवत्यागेन च 'अणुप्पग्गंथे 'ति अनुरूपतया - औचित्येन विरतेर्न त्वपुण्योदयादणुरपि वा सूक्ष्मोऽप्यल्पोऽपि प्रगतो ग्रन्थो - धनादिर्यस्य यस्माद्वाऽसावनुप्रग्रन्थः अपेर्वृत्त्यन्तर्भूतत्वादणुप्रग्रन्थो वा अथवा 'अणुष्प'त्ति अनर्थः अनर्पणीयः अढौकनीयः परेपामाध्यामिकत्वात् ग्रन्थवत् - द्रव्यवत् ग्रन्थो - ज्ञानादिर्यस्य सोऽनर्ण्यग्रन्थ इति, 'भावेमाणे'त्ति वासयन्नित्यर्थः, 'अणुउत्तरेणं'ति नास्त्युत्तरं - प्रधानमस्मादित्यनुत्तरं तेन, 'एव' मिति अनुत्तरेणेति विशेषणमुत्तरत्रापि सम्बन्धनीयमित्यर्थः, 'आलयेन' वसत्या विहारेणैकरात्रादिना आर्जवादयः क्रमेण मायामानगौरव क्रोध लोभनिग्रहाः गुप्तिर्मनःप्रभृतीनां तथा सत्यं च द्वितीयं महात्रतं संयमश्च प्रथमं तपोगुणाश्च अनशनादयः सुचरितं - सुष्ठासेवितं 'सोचवियं' ति प्राकृ तत्वाच्छौचं च-तृतीयं महाव्रतं, अथवा 'विय'त्ति विश्व विज्ञानमिति द्वन्द्वस्ततश्चैतान्येवैता एव वा 'फल' त्ति फलप्रधानः परिनिर्वाणमार्गो - निर्वृतिनगरीपथः सत्यादिपरिनिर्वाणमार्गस्तेन, ध्यानयोः - शुक्लध्यानद्वितीयतृतीय भेदलक्षणयोरन्तरं - मध्यं ध्यानान्तरं तदेव ध्यानान्तरिका तस्यां वर्त्तमानस्य, शुक्लस्य द्वितीयाद्भेदादुत्तीर्णस्य तृतीयमप्राप्तस्येत्यर्थः, अनन्तमनन्तविषयत्वात् अनुत्तरं सर्वोत्तमत्वात् निर्व्याघातं धरणीधरादिभिरप्रतिहतत्वात् निरावरणं सर्वावरणापगमात् कृत्स्नं सर्वार्थविषयत्वात् प्रतिपूर्ण स्वरूपतः पौर्णमासीचन्द्रवत् केवलमसहायमत एव वरं ज्ञानदर्शनं प्रतीतं | केवलवरज्ञानदर्शनमिति 'अरह' त्ति अर्हन् अष्टविधमहाप्रातिहार्यरूपपूजायोगात् जिनो रागादिजेतृत्वात् केवली परि| पूर्णज्ञानादित्रययोगात् सर्वज्ञः सर्वविशेषार्थबोधात् सर्वदर्शी सकलसामान्यार्थावबोधात् ततश्च सह देवैश्च वैमानिक Jain Education International For Personal & Private Use Only ९ स्थाना० | उद्देशः ३ महापद्म चरितं सू० ६९३ ।। ४६५ ॥ www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy