________________
2%
*
वृत्तिः
९स्थाना० | उद्देशः३ महापद्म
चरितं सू०६९३
*
**
श्रीस्थाना- एव स्थानं-वस्तु आरम्भस्थानमेकमेव, तत्तत्प्रमत्तयोगलक्षणत्वात् तस्य, यदाह-"सब्बो पमत्तजोगो समणस्स उ होइ ङ्गसूत्र- आरंभो" इति, [ सर्वः प्रमत्तयोगः भवति आरंभ एव श्रमणस्य ॥] इतः शेषमावश्यके प्रायः प्रसिद्धमिति न लिखितं,
तथा फलक-प्रतलमायतं काष्ठं-स्थूलमायतमेव लब्धानि च सन्मानादिनाऽपलब्धानि च न्यक्कारपूर्वकतया यानि भक्ता
दीनि तैर्वृत्तयो-निर्वाहा लब्धापलब्धवृत्तयः, 'आहाकम्मिए इ वत्ति आधाय-आश्रित्य साधून कर्म-सचेतनस्याचे॥४६६॥
तनीकरणलक्षणा अचेतनस्य वा पाकलक्षणा क्रिया यत्र भक्तादौ तदाधाकर्म तदेवाधाकर्मिकम् , उक्तं च-"सच्चित्तं जमचित्तं साहूणऽहाए कीरए जं च । अच्चित्तमेव पच्चइ आहाकम्मं तयं भणियं ॥१॥" [साध्वर्थ सचित्तं यदचित्तं क्रियते अचित्तस्य पाकादि वा तदाधाकर्म भणितं ॥१॥] इह चेकारः सर्वत्रागमिकः इतिशब्दो वाऽयमुपप्रदर्शनार्थपरो वा विकल्पार्थः, 'उद्देसियंति अर्थिनः पाखण्डिनः श्रमणान्निर्ग्रन्थान् वोद्दिश्य दुर्भिक्षात्ययादौ यद्भक्तं वितीर्यते तदौदेशिकमिति, उद्देशे भवमोद्देशिकमितिशब्दार्थः, यद्वा तथैव यदुद्धरितं सद् दध्यादिभिर्विमिश्य दीयते तापयित्वा वा तदपि तथैवेति, इहाभिहितम्-"उद्देसिय साहुमाई ओमव्यय भिक्खवियरणं जं च । उद्धरियं मीसेउं तविउं उद्दे | सियं तं तु ॥ १ ॥” इति [अवमात्यये साध्वादीनुद्दिश्य यद्भिक्षावितरणं यद्वा उद्धृतं मिश्रयित्वा तापयित्वा दानं ट्रातदोद्देशिकमेव ॥१॥] 'मीसजाए वत्ति गृहिसंयतार्थमुपस्कृततया मिश्रं जातं-उत्पन्नं मिश्रजातं, यदाह-"पढम
चिय गिहिसंजय मीसं उवक्खडइ मीसगं तं तु ॥” इति [प्रथममेव गृहिसंयतमिश्रमुपस्करोति तन्मिश्रमेव ॥] 'अज्झोयरए'त्ति स्वार्थमूलाद्रहणे साध्वाद्यर्थ कणप्रक्षेपणमध्यवपूरकः, आह च-"सट्टा मूलद्दहणे अज्झोयर होइ
*54:5
यं तं तु ॥ १ ॥"मास्तम्- “उद्देसिय मादायः, यद्धा तथैव यदा
॥४६६॥
ऊर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org