SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ तिः-ततश्च तस्य मा . बोही जत्थ सुदुलहा लोको-जन्म गर्हितो भवति, सातिचारतया निन्दितत्वादित्युक्तं च-"भीउविग्गनिलुक्को पायडपच्छन्नदोससयकारी। अप्पच्चयं जणंतो जडस्स धी जीवियं जियइ ॥१॥” इति, [भीतोद्विग्नो गोपायन् प्रकटं प्रच्छन्नं च दोषशतकारकः । अप्रत्ययं जडस्य जनयन् धिग् जीवितं जीवति ॥१॥] इत्येकं १, तथा 'उपपातो' देवजन्म गर्हितः किल्वि-| |षिकादित्वेनेति, उक्तं च-“तवतेणे वइतेणे, रूवतेणे य जे नरे । आयारभावतेणे य, कुव्वई देवकिब्बिसं ॥१॥" &ा[तपास्तेनो वचस्स्तेनः रूपस्तेनश्च यः नरः । आचारभावस्तेनश्च करोति देवकिल्बिषं ॥१॥] इति द्वितीयं, आ| जातिः-ततश्च तस्य मनुष्यजन्म गर्हिता जात्यैश्वर्यरूपादिरहिततयेति, उक्तं च-"तत्तोवि से चइत्ताणं, लम्भिही एल-2 ४ मूअगं । नरगं तिरिक्खजोणिं वा, बोही जत्थ सुदुल्लहा ॥१॥" [ततोऽपि स च्युत्वा प्राप्स्यत्येडकमूकतां नरकं तिर्य-8 & ग्योनि च यत्र सुदुर्लभा बोधिः॥१॥] तृतीयं, तथा एकामपि मायी मायां-अतिचाररूपां कृत्वा यो नालोचयेदि|त्यादि, नास्ति तस्याराधना ज्ञानादिमोक्षमार्गस्येत्यनर्थ इति, उक्तं च-"लज्जाए गारवेण य बहुस्सुयमएण वावि दुचरियं । जे न कहिंति गुरूणं न हु ते आराहगा होति ॥१॥" [लज्जया गौरवेन च बहुश्रुतत्वमदेन वा दुश्चरितमपि3 ये गुरुभ्यो न कथयन्ति ते नैवाराधका भणिताः॥१॥] तथा-"नवि तं सत्थं व विसं व दुप्पउत्तो व कुणइ वेयालो। जंतं व दुप्पउत्तं सप्पो व पमाइओ कुद्धो ॥ २॥ जं कुणइ भावसलं अणुद्धियं उत्तमढकालंमि । दुल्लहबोहीअत्तं अणंतसंसारियत्तं वा ॥३॥” इति [शस्त्रं वा विष वा दुष्प्रयुक्तो वेतालो वा नैव तत्करोति दुष्प्रयुक्तं यंत्रं वा प्रमादिनः क्रुद्धः | सर्पो वा ॥१॥ यदनुभृतं भावशल्यमुत्तमार्थकाले करोति दुर्लभबोधिकत्वमनन्तसंसारिकत्वं च ॥२॥] चतुर्थ, तथा मायी मायां-आ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy