SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानानसूत्रवृत्तिः ८ स्थाना० उद्देशः३ आलोचकेतरगुणदोषाः सू० ५९७ ॥४१८॥ तओ देवलोगातो आउक्खएणं ३ जाव चइत्ता इहेव माणुस्सए भवे जाइं इमाइं कुलाई भवंति, इड्डाई जाव बहुजणस्स अपरिभूताई तहप्पगारेसु कुलेसु पुमत्ताते पञ्चाताति, से णं तत्थ पुमे भवति सुरूवे सुवन्ने सुगंधे सुरसे सुफासे इढे कंते जाव मणामे अहीणस्सरे जाव मणामस्सरे आदेजवतणे पञ्चायाते, जाऽविय से तत्थ बाहिरभंतरिता परिसा भवति सावित णं आढाति जाव बहुमजउत्ते! भासउ २ (सू० ५९७) 'अट्टहीं'त्यादि, मायीति मायावान् 'माय'ति गुप्तत्वेन मायाप्रधानोऽतिचारो मायैव तां कृत्वा' विधाय 'नो आलोचयेद्' गुरवे न निवेदयेत्, नो प्रतिक्रमेत्-न मिथ्यादुष्कृतं दद्यात् जावकरणात् नो निदेजा-स्वसमक्षं नो गरहेज्जा |-गुरुसमक्षं नो विउद्देजा-न व्यावर्तेतातिचारात् नो विसोहेजा-न विशोधयेदतिचारकलङ्क शुभभावजलेन नो अकरणतया-अपुनःकरणेनाभ्युत्तिष्ठेद्-अभ्युत्थानं कुर्यात् नो यथार्ह तपःकर्म-प्रायश्चित्तं प्रतिपद्यतेति, तद्यथा'करेसुं वाऽहंति कृतवांश्चाहमपराधं, कृतत्वाच्च कथं तस्य निन्दादि युज्यते, तथा 'करेमि वाऽहं ति साम्प्रतमपि तमहमतिचारं करोमीति कीदृश्यनिवृत्तस्यालोचनादिक्रिया?, तथा करिष्यामि वाऽहमिति न युक्तमालोचनादीति ३, शेष स्पष्टम् , नवरमकीर्तिः-एकदिग्गामिन्यप्रसिद्धिरवर्ण:-अयशः सर्वदिग्गामिन्यप्रसिद्धिरेव, एतद्वयमविद्यमानं मे भविव्यतीति, अपनयो वा-पूजासत्कारादेरपनयनं मे स्यादिति, तथा कीर्तिर्यशो वा विद्यमानं मे परिहास्यतीति ॥ उक्तार्थस्य विपर्ययमाह-'अट्टही त्यादि सुगम, नवरं मायीत्यासेवावसर एव नालोचनाद्यवसरेऽपि, मायिन आलोचनाद्यप्रवृत्तेः, मायां-अपराधलक्षणां कृत्वा आलोचयेदित्यादि, मायिनो ह्यनालोचनादावयमनर्थः, यदुत-'अस्सिति अयं ॥४१८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy