SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ माणुस्सए भवे जाई इमाई कुलाई भवंति, तं०-अंतकुलाणि वा पंतकुलाणि वा तुच्छकुलाणि वा दरिदकुलाणि वा भिक्खागकुलाणि वा किवणकुलाणि वा तहप्पगारेसु कुलेसु पुमत्ताते पञ्चायाति, से णं तत्थ पुमे भवति दुरूवे दुवन्ने दुग्गंधे दुरसे दुफासे अणिढे अकंते अप्पिते अमणुण्णे अमणामे हीणस्सरे दीणस्सरे अणिट्ठसरे अकंतसरे अपितस्सरे अमणुण्णस्सरे अमणामस्सरे अणाएजवयणपञ्चायाते, जाविय से तत्थ बाहिरभंतरिता परिसा भवति सावि त णं णो आढाति णो परिताणति नो महरिहेणं आसणेणं उवणिमंतेति, भासंपि त से भासमाणस्स जाव चत्तारि पंच जणा अवुत्ता चेव अब्भुटुंति-मा बहुं अजउत्तो! भासउ.२ । माती णं मातं कट्ट आलोचितपडिकते कालमासे कालं किञ्चा अण्णतरेसु देवलोगेसु देवत्ताए उववत्तारो भवंति, तं०-महिडिएसु जाव चिरहितीसु, से णं तत्थ देवे भवति महिडीए जाव चिरहितीते हारविरातितवच्छे कडकतुडितथंभितभुते अंगदकुंडलमउडगंडतलकन्नपीढधारी विचित्तहत्थाभरणे विचित्तवत्थाभरणे विचित्तमालामउली कल्लाणगपवरवत्थपरिहिते कल्लाणगपवरगंधमल्लाणुलेवणधरे भासुरबोंदी पलंबवणमालधरे दिव्वेणं वन्नेणं दिव्वेणं गंधेणं दिव्वेणं रसेणं दिव्वेणं फासेणं दिव्वेणं संघातेणं दिव्वेणं संठाणेणं दिव्वाए इडीते दिव्वाते जूतीते दिव्वाते पभाते दिव्वाते छायाते दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाते लेस्साए दस दिसाओ उज्जोवेमाणा पभासेमाणा मयाऽहतणट्टगीतवातिततंतीतलतालतुडितघणमुर्तिगपडुप्पवातितरवेणं दिव्वाइं भोगभोगाई भुंजमाणे विहरइ जावि त से तत्थ बाहिरब्भंतरता परिसा भवति सावि त णमाढाइ परियाणाति महारिहेण आसणेणं उवनिमंतेति भासंपि त से भासमाणस्स जाव चत्तारि पंच देवा अवुत्ता चेव अन्भुष्टुिंति-बहुं देवे! भासउ २, सेणं jain Educatio n al For Personal & Private Use Only mainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy