________________
युगमात्रदृष्टिना भूत्वा मन्दिग्धार्थभाषणं” तथा गोचरगतेन मुनिना सम्या
तमितता भएपणासमितिनामाण्डमात्रे आदाननिक्षेसंधाण
श्रीस्थाना- तत्र समितिरीर्यासमितिः, उक्तं च-"ईर्यासमिति म रथशकटयानवाहनाक्रान्तेषु मार्गेषु सूर्यरश्मिप्रतापितेषु प्रासुकगसूत्र- विविक्तेषु युगमात्रदृष्टिना भूत्वा गमनागमनं कर्त्तव्य"मिति, तथा भाषणं भाषा तस्यां समितिर्भाषासमितिः, उक्तं च वृत्तिः 18/-"भाषासमिति म हितमितासन्दिग्धार्थभाषणं" तथा एषणमेषणा गवेषणग्रहणग्रासैषणाभेदा शङ्कादिलक्षणा. वा
तस्यां समितिरेषणासमितिः, उक्तं च-"एषणासमिति म गोचरगतेन मुनिना सम्यगुपयुक्तेन नवकोटीपरिशुद्धं ग्रा॥३४३॥
ह्यम्" इति, तथा 'आदानभाण्डमात्रनिक्षेपणासमितिः' भाण्डमात्रे आदाननिक्षेपविषया सुंदरचेष्टेत्यर्थः, इह चाप्रत्युपे|क्षिताप्रमार्जिताद्याः सप्त भङ्गाः पूर्वोक्ता भवन्तीति, तथा उच्चारप्रश्रवणखेलसिंघाणजल्लानां परिष्ठापनिका-त्यागस्तत्र समितिर्या सा तथेति, तत्रोच्चारः-पुरीषं प्रश्रवणं-मूत्रं खेल:-श्लेष्मा जल्लो-मल: सिंघानो-नासिकोद्भवः श्लेष्मा, अत्रापि त एव सप्त भङ्गा इति । समितिप्ररूपणं च जीवरक्षार्थमिति जीवस्वरूपप्रतिपादनाय सूत्राष्टकमाह
पंचविधा संसारसमावन्नगा जीवा पं० त०-एगिंदिता जाव पंचिंदिता १। एगिदिया पंचगतिइया पंचागतिता पं० तं०-एगिदिए एगिदितेसु उववज्जमाणे एगिदितेहिंतो जाव पंचिंदिएहिंतो वा उववजेजा, से चेव णं से एगिदिए एगिदितत्तं विप्पजहमाणे एगिदित्ताते वा जाव पंचिंदित्ताते वा गच्छेजा २ । बेंदिया पंचगतिता पंचागइया एवं चेव ३ । एवं जाव पंचिंदिया पंचगतिता पंचागइया पं० सं०-पंचिंदिया जाव गच्छेज्जा ४-५-६ । पंचविधा सव्वजीवा पं० तं०-कोहकसाई जाव लोभकसाई अकसाती ७ । अहवा पंचविधा सव्वजीवा पं० सं०-नेरइया जाव देवा सिद्धा ७ (सू०४५८) अह भंते! कलमसूरतिलमुग्गमासणिप्फावकुलत्थआलिसंदगसतीणपलिमंथगाणं एतेसि णं ध
५स्थाना० उद्देशः३ अचेलकप्राशस्त्यमुत्कला: समितयः जीवभेदगत्यागतयः कल| माद्यचि
तता सू०४५५४५९
|३४३॥
Jain Education
For Personal & Private Use Only
mahelibrary.org