SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ स्था० ५८ Jain Educatio नाणं कुद्वाउत्ताणं जधा सालीणं जाव केवतितं कालं जोणी संचिट्ठति ?, गोयमा ! जहणणेणं अंतोमुहुत्तं उक्कोसेणं पंच संवछराई, तेण परं जोणी पमिलायति जाव तेण परं जोणीवोच्छेदे पण्णत्ते ( सू० ४५९) पंच संवच्छरा पं० तं० —णक्खत्तसंवच्छरे जुगसंवच्छरे पमाणसंवच्छरे लक्खण संवच्छरे सर्णिचरसंवच्छरे १, जुगसंवच्छरे पंचविहे पं० तं०चंदे चंदे अभिवड्डिते चंदे अभिवडिते चेव २, पमाणसंवच्छरे पंचविहे पं० तं० नक्खत्ते चंदे ऊऊ आदिचे अभिवड़िते ३, लक्खणसंवच्छरे पंचविहे पं० तं० – समगं नक्खत्ता जोगं जोयंति समगं उदू परिणमंति । णचुण्हं णातिसीतो बहूदतो होति नक्खत्ते ॥ १ ॥ ससिसगलपुण्णमासी जोतेती विसमचारणक्खत्ते । कडुतो बहूदतो (या) तमाहु संवच्छरं चंद ॥ २ ॥ विसमं पवालिणो परिणमन्ति अणुदूसु देति पुप्फफलं । वासं ण सम्म वासति तमाहु संवच्छरं कम्मं ॥ ३ ॥ पुढविदगाणं तु रसं पुप्फफलाणं तु देइ आदिच्चो । अप्पेणवि वासेणं सम्मं निप्फज्जए सस्सं ४ ॥ ४ ॥ आदिच्चतेयतविता खणलवदिवसा उऊ परिणमंति । पूरिंति रेणुथलताई तमाहु अभिवडितं जाण ॥ ५ ॥ ( सू० ४६० ) 'पंचविहे 'त्यादि स्फुटार्थ, नवरं संसारसमापन्ना - भववर्त्तिनः विप्रजहत् परित्यजन्, सर्वजीवाः - संसारिसिद्धाः, अकषायिणः - उपशान्तमोहादयः । जीवाधिकाराद्वनस्पतिजीवानाश्रित्य पञ्चस्थानक माह — 'अहे 'त्यादि, त्रिस्थानकवद् व्याख्येयं, नवरं कला - वट्टचणगा मसूरा - चणईयाओ तिलमुग्गमासाः प्रतीताः निष्फावा- वल्लाः कुलत्था: - चवलगसरिसा चिप्पिया भवन्ति आलिसिंदया -चवलया सईणा - तुवरी पलिमन्थाः - कालचणगा इति । अनन्तरं संवत्सरप्रमाणेन योनिव्यतिक्रम उक्तः, अधुना स एव संवत्सरश्चिन्त्यते इति, 'पंच संवच्छरे 'त्यादिसूत्र चतुष्टयं तत्र 'नक्खत्त For Personal & Private Use Only ainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy