SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना- अद्यार्यागृहे सद्यः कृतं भदन्त मयापि अत्र संस्पृष्टकल्प उपजीवितः॥१॥] (अहमपि तद्भुक्तां भुक्तवानित्यर्थः> ङ्गसूत्र- प्रस्तारभावना प्राग्वत् ४, तथा अपुरुषो-नपुंसकोऽयमित्येवं वादं वाचं वार्ती वा वदतीति, इह समासः प्रतीत एव, वृत्तिः भावनाऽत्र-आचार्य प्रत्याह-अयं साधुर्नपुंसक, आचार्य आह-कथं जानासि ?, स आह-एतन्निजकैरहमुक्तः-किं भवतां कल्पते प्रवाजयितुं नपुंसकमिति, ममापि किञ्चित्तल्लिङ्गदर्शनाच्छङ्का अस्तीति, प्रस्तारः प्राग्वत् , अत्राप्युक्तम्॥३७२॥ "तइओत्ति कहं जाणसि? दिट्ठा णीया सि तेहि मे वुत्तं । वइ तइओ तुभं पवावेउं ममवि संका ॥१॥ दीसइ सय पाडिरूवं ठियचंकमियसरीरभासादी । बहुसो अपुरिसवयणे पत्थारारोवणं कुजा ॥२॥” इति, [तृतीय इति, कथं जानासि ?, दृष्टा निजकास्तैरहं उक्तः वर्तते तृतीयः युष्माकं प्रव्राजयितुं ?, ममापि शंका ॥१॥ दृश्यते च प्रतिरूपं एव स्थितं च क्रमितशरीरभाषादि बहुशोऽपुरुषवचने प्रस्तारारोपणं कुर्यात् ॥१॥]५, तथा दासवादं वदति, भावना-कश्चिदाह-दासोऽयं, आचार्य आह-कथं?, देहाकाराः कथयन्ति दासत्वमस्येति, प्रस्तारः प्राग्वदिति, अत्राप्युक्तम्-"खरउत्ति कहं जाणसि? देहागारा कहिंति से हंदि । छिक्कोवण (शीघ्रकोपः> उन्भंडो णीयासी दारुणसहावो ॥१॥ देहेण वा विरूवो खुज्जो वडभो य बाहिरप्पाओ। फुडमेवं आगारा कहति जह एस खरओ त्ति ॥२॥" [दास इति, कथं जानासि ?, तस्य देहाकाराः कथयन्ति शीघ्रकोपः उद्भांडः नीचाशी दारुणस्वभावः॥१॥ देहेन वा विरूपः कुब्जः मडभश्च वाह्यात्मा स्फुटमेवमाकाराः कथयन्ति यथैष दास इति ॥२॥] आचार्य आह-"कोइ सुरूवविरूवा खुज्जा मडहा य बाहिरप्पा य । न हु ते परिभवियव्वा वयणं च अणारियं वोत्तुं ॥१॥” इत्यादि, [ केऽपि सुरूपा विरूपाः ६ स्थाना० | उद्देशः ३ प्रस्ताराःपरिमन्यवः वीरःसनकुमारमाहेन्द्रविमानश सू०५२८ ॥३७२॥ Jain Educationline For Personal & Private Use Only sinelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy