SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ दृष्ट्वा चरणं कृतमवमः हा एष त्वया हतः नैवेति तव द्वितीयमपि नास्ति ॥२॥] तथा मृषावादस्य सत्कं वाद-विकल्पनं वार्ती वा वदति साधौ प्रायश्चित्तप्रस्तारो भवतीति, तथाहि-क्वचित् संखड्यामकालत्वात् प्रतिषिद्धौ साधू अन्यत्र गतो, ततो मुहूर्तान्तरे रत्नाधिकेनोक्तम्-व्रजामः संखड्यामिदानी भोजनकालो यतस्तत्रेति, लघुर्भणति-प्रतिषिद्धोऽहं । न पुनर्बजामि, ततोऽसौ निवृत्त्याचार्यायेदमालोचयति यथा-अयं दीनकरुणवचनैर्याचते, प्रतिषिद्धोऽपि च प्रविशति एषणां प्रेरयतीत्यादि, ततो रत्नाधिकमाचार्यो भणति-साधो! भवानेवं करोति?, स आह-नैवमित्यादि, पूर्ववत्प्रस्तारः २, इहाप्युक्तम्-“मोसंमि संखडीए मोयगगहणं अदत्तदाणमि । आरोवणपत्थारो तं चेव इमं तु नाणत्तं ॥१॥दीणकलुणेहिं जायइ पडिसिद्धो विसइ एसणं हणइ । जंपइ मुहप्पियाणि य जोगतिगिच्छानिमित्ताई ॥२॥" [मृषावादे संखड्यां अदत्तादाने मोदकग्रहणं आरोपणप्रस्तारः स एव इदं तु नानात्वं ॥१॥ दीनकरुणैर्याचते प्रतिषिद्धो विशत्येषणां च हन्ति जल्पति मुखप्रियाणि च योगचिकित्सानिमित्तानि युनक्ति ॥२॥] इत्यादि, एवमदत्तादानस्य वादं वदति, अत्र भावना-एकत्र गेहे भिक्षा लब्धा सा अवमेन गृहीता यावदसौ भाजनं संमार्टि तावद्रलाधिकेन संखड्यां मोदका लब्धास्तानवमो दृष्ट्वा निवृत्त्याचार्यस्यालोचयति-यथाऽनेनादत्ता मोदका गृहीता इत्यादि, प्रस्तारः प्राग्वदिति ३, एवमविरतिः-अब्रह्म तद्वादं वार्ता वा अथवा न विद्यते विरतिर्यस्याः सा अविरतिका-स्त्री तद्वादं तद्वार्ती वा, तदासेवाभणनरूपां वदति, तथाहि-अवमो भावयति एष रत्नाधिकतया मां स्खलितादिषु प्रेरयति, ततो रोषादभ्याख्याति-"जेहजेण अकजं सज्ज अजाघरे कयं अज्ज । उवजीविओय भंते! मएवि संसहकप्पोऽस्थ ॥१॥" [ज्येष्ठार्येणाकार्य Jain Education For Personal & Private Use Only A lainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy