SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ चातुरन्तचक्रवर्ती, षट् पूर्वशतसहस्राणि-तल्लक्षाणि, पूर्व तु चतुरशीतिवर्षलक्षाणां तद्गुणेति । 'आदाणीयस्स'त्ति आदीयते-उपादीयते इत्यादानीयः उपादेय इत्यर्थः, पुरुषाणां मध्ये आदानीयः पुरुषश्चासावादानीयश्चेति वा पुरुषादानीयस्तस्य । चन्द्रप्रभस्य षण्मासानिह छद्मस्थपर्यायो दृश्यते आवश्यके तु पद्मप्रभस्यासौ पठ्यते, चन्द्रप्रभस्य तु त्रीनिति मतान्तरमिदमिति । छद्मस्थश्चेन्द्रियोपयोगवान् भवतीतीन्द्रियप्रत्यासत्त्या त्रीन्द्रियाश्रितं संयममसंयमं च प्रतिपादयन् सूत्रद्वयमाह-'तेइंदिए त्यादि कण्ठ्यं, नवरं 'असमारभमाणस्स'त्ति अव्यापादयतः, 'घाणामा'त्ति घ्राणमया सौख्यात् गन्धोपादानरूपात् अव्यपरोपयिता-अभ्रंशका, घ्राणमयेन-गन्धोपलम्भाभावरूपेण दुःखेनासंयोजयिता | भवति, इह चाव्यपरोपणमसंयोजनं च संयमोऽनाश्रवरूपत्वादितरदसंयम इति । इयं च संयमासंयमप्ररूपणा मनुष्यक्षेत्र एवेति मनुष्यक्षेत्रगतषस्थानकावतारि वस्तुप्ररूपणाप्रकरणं 'जंबुद्दीवेत्यादिकं पञ्चपञ्चाशत्सूत्रप्रमाणमाह जंबुद्दीवे २ छ अकम्मभूमीओ पं० २० हेमवते हेरण्णवते हरिवस्से रम्मगवासे देवकुरा उत्तरकुरा १ । जंबुद्दीवे २ छव्वासा पं० २०-भरहे एरवते हेमवते हेरन्नवए हरिवासे रम्मगवासे २ । जंबुद्दीवे २ छ वासहरपव्वता पं० तं०चुल्लहिमवंते महाहिमवंते निसढे नीलवंते रूप्पि सिहरी ३ । जंबूमंदरदाहिणे णं छ कूडा पं० तं०-चुल्लहिमवंतकूडे वेसमणकूडे महाहिमवंतकूडे वेरुलितकूडे निसढकूडे रुयगकूडे ४ । जंबूमंदरउत्तरे णं छ कूडा पं० २०-नेलवंतकूडे उवदंसणकूडे रुप्पिकूडे मणिकंचणकूडे सिहरिकूडे तिगिच्छकूडे ५ । जंबूद्दीवे २ छ महद्दहा पं० तं०-पउमदहे महापउमद्दहे तिगिच्छद्दहे केसरिदहे महापोंडरीयद्दहे पुंडरीयदहे ६ । तत्थ णं छ देवयाओ महड्डियाओ जाव पलिओवम Jain EducationR onal For Personal & Private Use Only R ainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy