SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना ङ्गसूत्रवृत्तिः ॥ ३६९ ॥ द्वितीतातो परिवसंति, तं० — सिरि हिरि घिति कित्ति बुद्धि लच्छी ७ । जंबूमंदरदाहिणे णं छ महानईओ पं० तं० गंगा सिंधू रोहिया रोहितंसा हरी हरिकंता ८ । जंबूमंदरउत्तरे णं छ महानतीतो पं० तं० नरकंता नारिकंता सुवन्नकूला रुप्पकूला रत्ता रत्तवती ९। जंबूमंदरपुरच्छिमे णं सीताते महानदीते उभयकूले छ अंतरनईओ पं० तं० - गाहावती दहावती पंकवती तत्तजला मत्तजला उम्मत्तजला १० | जंबूमंदरपञ्चत्थिमे णं सीतोदाते महानतीते उभयकूले छ अंतरनदीओ पं० तं० — खीरोदा सीहसोता अंतोवाहिणी उम्मिमालिणी फेणमालिणी गंभीरमालिणी ११ । धायइसंडदीवपुरच्छिमद्धेणं छ अकम्मभूमीओ पं० तं० - हेमवए, एवं जहा जंबुद्दीवे २ तहा नदी जाव अंतरण - दीतो २२ जाव पुक्खरवरदीवद्धपच्चत्थिमद्धे भाणितव्वं ५५ ( सू० ५२२ ) छ उदू पं० तं० पाउसे वरिसारते सरए हेमंते वसंते गिम्हे १ ( सू० ५२३) छ ओमरत्ता पं० तं० ततिते पव्वे सत्तमे पव्वे एकारसमे पव्वे पन्नरसमे पव्वे गूणवीसइमे पव्वे तेवीसइमे पव्वे २ । छ अइरत्ता पं० तं० - चउत्थे पव्वे अट्ठमे पव्वे दुवालसमे पन्त्रे सोलसमे पव्वे वीसइमे पव्वे चवीसइमे पव्वे ३ ( सू० ५२४ ) सुबोधं चैतत्, नवरं कूटसूत्रे हिमवदादिषु वर्षधरपर्व्वतेषु द्विस्थानको क्तक्रमेण द्वे द्वे कूटे समवसेये इति । अनन्तरो - पवर्णितरूपे च क्षेत्रे कालो भवतीति कालविशेषनिरूपणाय 'छ उऊ' इत्यादि सूत्रत्रयं, सुगमं चेदं, नवरं 'उड्ड' ति द्विमासप्रमाणकालविशेष ऋतुः, तत्राषाढश्रावणलक्षणा प्रावृटू एवं शेषाः क्रमेण, लौकिकव्यवहारस्तु श्रावणाद्याः वर्षा - शरद्धेमन्त शिशिरवसन्तग्रीष्माख्या ऋतव इति, 'ओमरत्त'त्ति अवमा- हीना रात्रिरवमरात्रो - दिनक्षयः, 'पव्व'त्ति अ Jain Education International For Personal & Private Use Only ६ स्थाना० उद्देशः ३ अकर्मभू भ्याद्याः ऋतवोऽव मरात्रा अ तिरात्राः सू० ५२२ ५२४ ॥ ३६९ ॥ www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy