SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानागसूत्रवृत्तिः ॥४४१॥ (सू० ६५०) अरहतो णं अरिहनेमिस्स अट्ठसया वादीणं सदेवमणुयासुराते परिसाते वादे अपराजिताण: उन्कोसिया वादिसंपया हुत्था (सू० ६५१) 'अट्ठहीं'त्यादि, कण्ठ्यं, नवरं अष्टास स्थानेषु-वस्तुषु सम्यग्घटितव्यं-अप्राप्तेषु योगः कार्यः यतितव्यं-प्राप्तेषु तदवियोगार्थ यलः कार्यः पराक्रमितव्यं-शक्तिक्षयेऽपि तसालने पराक्रमः-उत्साहातिरेको विधेय इति, किंबहुना ?-एवं एतस्मिन्| अष्टस्थानकलक्षणे वक्ष्यमाणेऽर्थे न प्रमादनीयं-न प्रमादः कार्यों भवति, अश्रुतानाम्-अनाकर्णितानां धर्माणां-श्रुतभे|दानां सम्यक् श्रवणतायां श्रवणतायै वाऽभ्युत्थातव्यं-अभ्युपगन्तव्यं भवति १,एवं श्रुतानां-श्रोत्रेन्द्रियविषयीकृतानाम| वग्रहणतायै-मनोविषयीकरणाय उपधारणतायै-अविच्युतिस्मृतिवासनाविषयीकरणायेत्यर्थः २, 'विकिंचणयाए'त्ति | विवेचना निजरेत्यर्थः, तस्यै, अत एवात्मनो विशुद्धिः-विशोधना अकलकत्वं तस्यै इति ३, असङ्गहीतस्य-अनाश्रितस्य परिजनस्य-शिष्यवगेस्येति ४, 'सेहति विभक्तिपरिणामाच्छैक्षस्य-अभिनवप्रव्रजितस्य 'आयारगोयरति आचार:-सा| धुसमाचारस्तस्य गोचरो-विषयो व्रतपदादिराचारगोचरः अथवा आचारश्च-ज्ञानादिविषयः पञ्चधा गोचरश्च-भिक्षाचर्ये| त्याचारगोचर, इह विभक्तिपरिणामादाचारगोचरस्य ग्रहणतायां-शिक्षणे शैक्षमाचारगोचरं ग्राहयितमित्यर्थः६, 'अगिलाए'त्ति अग्लान्या अखेदेनेत्यर्थः, वैयावृत्त्यं प्रतीति शेषः ७, "अधिगरणंसित्ति विरोधे, तत्र साधर्मिकेषु निश्रितंरागः उपाश्रित-द्वेषः अथवा निश्रितं-आहारादिलिप्सा उपाश्रितं-शिष्यकुलाद्यपेक्षा तदर्जितो यः सोऽनिश्रितोपाश्रितः, |न पक्षं शास्त्रबाधितं गृह्णातीत्यपक्षग्राही, अत एव मध्यस्थभावं भूत:-प्राप्तो यः स तथा, स भवेदिति शेषः, तेन च ८ स्थाना० उद्देशः३ यतनीयस्थानकल्पवादिनः सू०६४९६५१ चारश्च-ज्ञानादिगोचर ग्राहयितामिकेषु निश्चित ॥४४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy