________________
ज्ञानं प्रवर्तते तदा अनिश्रितमलिङ्गमवगृह्णातीत्यभिधीयते, 'असंदिद्धं ति असंदिग्ध-निश्चितं सकलसंशयादिदोषरहित-| मिति, यथा तमेव योषिदादिस्पर्शमवगृहत् योषित एवायं चन्दनस्यैवायमित्येवमवगृह्णातीति । एवमीहापायधारणामतीनां षड्रिधत्वं, नवरं धारणायां क्षिप्रध्रुवपदे परित्यज्य पुराणदुर्द्धरपदाभ्यां सह पड्डिधत्वमुक्तं, तत्र च पुराणं-बहुकालीनं दुर्द्धरं-गहनं चित्रादीनि, क्षिप्रबहुबहुविधादिपदषटूविपर्ययेणापि षड्धिा अवग्रहादिमतिर्भवतीति मतिभेदानामष्टाविंशतेादशभिर्गुणनात् त्रीणि शतानि षट्त्रिंशदधिकानि भवन्ति, अभाणि च भाष्यकारेण-"जंबहु १ बहुविह २ खिप्पा ३ अणिस्सिय ४ निच्छिय ५ धुवे ६ यर १२ विभिन्ना । पुणरोग्गहादओ तो तं छत्तीसत्तिसयभेदं ॥१॥” इति, "नानासद्दसमूहं बहुं पिहं मुणइ भिन्नजाइयं १। बहुविहमणेगभेदं एकेक निद्धमहुरादि २॥२॥ खिप्पमचिरेण ३ तं चिय.सरूवओ जं अनिस्सियमलिंगं ४ । निच्छयमसंसयं जं ५ धुवमच्चंतं न उ कयाइ ६॥३॥ एत्तो चिय पडिवक्खं साहेज्जा निस्सिए विसेसो वा । परधम्मेहि विमिस्सं निस्सियमविनिस्सियं इयरं ॥४॥इति । "बहुबहुविधक्षिप्रानिश्रितनिश्चितध्रुवेतरविभिन्ना यत्पुनरवग्रहादयोऽतस्तत्पत्रिंशदधिकत्रिशतभेदं ॥ १॥ नानाशब्दसमूहं बहु। पृथग् जानाति भिन्नजातीयं । बहुविधमनेकभेदं स्निग्धमधुराधेकैकं ॥२॥ क्षिप्रमचिरेण तदेव अनिश्रितमलिंग निश्चितं यदसंशयं ध्रुवमत्यन्तं न तु कदाचित् ॥३॥ एतावत एव प्रतिपक्षान् साधयेत् निश्रिते च विशेषः पर
धर्मविमिश्रं निश्रितमविनिश्रितमितरत् ॥ ४॥" इह भावना-अक्षिप्रं चिरेण निश्रितं लिङ्गात् अनिश्रितं सन्दिग्धं अध्रुवं हकदाचित् अथवा निश्रितानिनितयोरयमपरो विशेषः-निश्रितं गृह्णाति गवादिकमर्थं सारङ्गादिधर्मविशिष्टमवगृह्णाति
Jain Educationa l
For Personal & Private Use Only
Polinelibrary.org