________________
SHRSHASH
श्रीस्थाना
ईर्यापथिकी प्रतिचक्राम, शङ्खमभ्युवाच-यदुतोपस्कृतं तदशनादि तद् गच्छामः श्रावकसमवायं भुमहे तदशनादि प्रति-18/९ स्थाना. सूत्र- है जागृमः पाक्षिकपौषधं, तत उवाच शङ्क:-अहं हि पौषधिको नागमिष्यामीति, ततः पुष्कली गत्वा श्रावकाणां तत् उद्देशः३ वृत्तिः निविवेद ते तु तदनु बुभुजिरे, शङ्खस्तु प्रातः पौषधमपारयित्वैव पारगतपादपद्मप्रणिपतनार्थ प्रतस्थौ, प्रणिपत्य च तमु- | पार्श्वशरी॥४५६॥
चितदेशे उपविवेश, इतरेऽपि भगवन्तं वन्दित्वा धर्म च श्रुत्वा शङ्खान्तिकं गत्वा एवमूचुः-सुष्ठु त्वं देवानांप्रिय! अ रमानं वी&स्मान् हीलयसि, ततस्तान भगवान जगाद-मा भो यूयं शङ्ख हीलयत शङ्खो ह्यहीलनीयः, यतोऽयं प्रियधर्मा दृढधर्मा रतीर्थे भा
च, तथा सुदृष्टिजागरिका जागरित इत्यादि ६-७, सुलसा राजगृहे प्रसेनजितो राज्ञः सम्बन्धिनो नागाभिधानस्य | विजिनाः रथिकस्य भायों बभूव, यस्याश्चरितमेवमनुश्रूयते-किल तया पुत्रार्थ स्वपतिरिन्द्रादीन् नमस्यन्नभिहितः-अन्यां परिण-18सू०६९०. येति, स च यस्तव पुत्रस्तेनेह प्रिये! प्रयोजनमिति भणित्वा न तत् प्रतिपन्नवान् , इतश्च तस्याः शक्रालये सम्यक्त्वप्रशंसां श्रुत्वा तत्परीक्षार्थ कोऽपि देवः साधुरूपेणागतस्तं च वन्दित्वा बभाण-किमागमनप्रयोजनम् ?, देवोऽवादीत्-तव गृहे लक्षपार्क तैलमस्ति तच्च मे वैद्येनोपदिष्टमिति तद्दीयतां, ददामीत्यभिगता गृहमध्ये अवतारयन्त्याश्च भिन्नं देवे-181 न तद्भाजनं एवं द्वितीयं तृतीयं चेत्येवमखेदां दृष्ट्वा तुष्टो देवो द्वात्रिंशतं च गुटिका ददौ, एकैकां खादेात्रिंशत्ते सुता भविष्यन्ति प्रयोजनान्तरे 'चाहं स्मर्त्तव्य इत्यभिधाय गतोऽसौ, चिन्तितं चानया-सर्वाभिरप्येक एव मे पुत्रो भूया-1 दिति सर्वाः पीता, आहूता द्वात्रिंशत्पुत्राः वर्द्धते स्म जठरमरतिश्च ततः कायोत्सर्गमकरोत् आगतो देवो निवेदितो ॥४५६॥ है व्यतिकरो विहितो महोपकारो जातो लक्षणवत्पुत्रगण इत्यादि ७, तथा रेवती भगवत औषधदात्री, कथं ?, किलै-18
SS
Jain Education Internal oral
For Personal & Private Use Only
www.jainelibrary.org