SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्रवृत्तिः ॥४८९॥ AMALISALCROCONUAROCAUSSCk | 'दसेत्यादि, सड्क्तशः-असमाधिः, उपधीयते-उपष्टभ्यते संयमः संयमशरीरं वा येन स उपधिः-वस्त्रादिस्तद्विषयः सक्लेशः उपधिसडक्लेशः, एवमन्यत्रापि, नवरं 'उवस्सय'त्ति उपाश्रयो-वसतिस्तथा कषाया एव कषायैर्वा सक्लेशः कषायसक्लेशः तथा भक्तपानाश्रितः सक्लेशो भक्तपानसक्लेशः तथा मनसो मनसि वा सक्लेशो वाचा सडक्लेशः कायमाश्रित्य सङ्क्लेश इति विग्रहः, तथा ज्ञानस्य सडक्लेशः-अविशुद्ध्यमानता स ज्ञानसड्क्लेशः, एवं दर्शनचारित्रयो|रपीति । एतद्विपक्षोऽसक्लेशस्तमधुनाऽऽह-दसे'त्यादि, कण्ठ्यं । असक्लेशश्च विशिष्टे जीवस्य वीर्यबले सति भवतीति सामान्यतो बलनिरूपणायाह-'दसे त्यादि, श्रोत्रेन्द्रियादीनां पञ्चानां बलं-स्वार्थग्रहणसामर्थ्य 'जाव'त्ति चक्षुरिन्द्रियबलादि वाच्यमित्यर्थः, ज्ञानबलं-अतीतादिवस्तुपरिच्छेदसामर्थ्य चारित्रसाधनतया मोक्षसाधनसामर्थ्य वा, दर्शनबलं सर्ववेदिवचनप्रामाण्यादतीन्द्रियायुक्तिगम्यपदार्थरोचनलक्षणं चारित्रबलं यतो दुष्करमपि सकलसङ्गवियोगं करोत्यात्मा यच्चानन्तमनाबाधमैकान्तिकमात्यन्तिकमात्मायत्तमानन्दमानोति, तपोबलं यदनेकभवार्जितमनेकदुःखकारणं निकाचितकर्मग्रन्थि क्षपयति, वीर्यमेव बलं वीर्यबलं, यतो गमनागमनादिकासु विचित्रासु क्रियासु वर्त्तते, यच्चापनीय सकलकलुषपटलमनवरतानन्दभाजनं भवतीति । चारित्रबलयुक्तः सत्यमेव भाषत इति तन्निरूपणायाह दसविहे सच्चे पण्णत्ते-'जणवय १ सम्मय २ ठवणा ३ नामे ४ रूवे ५ पडुच्चसच्चे ६ य । ववहार ७ भाव ८ जोगे ९ दसमे ओवम्मसच्चे य १०॥१॥ दसविधे मोसे पं० २०-कोधे १ माणे २ माया ३ लोभे ४ पिजे ५ तहेव दोसे ६ य । हास ७ भते ८ अक्खातित ९ उवघातनिस्सिते दसमे १० ॥ २ ॥ दसविधे सच्चामोसे पं० २०-उप्पन्नमी १० स्थाना. उद्देशः ३ |संक्लेशेतरे बलानि सत्याद्या भाषा: सू०७३९ ७४१ ॥४८९॥ Jain Education Lana For Personal & Private Use Only ainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy