________________
+5%
45%95450564545453
स्वाध्यायस्य श्रमादिना शरीरस्य संयमस्य वोपघातः परिकर्मोपघातः, 'परिहरणोवघाए' परिहरणा-अलाक्षणिकस्याकल्प्यस्य वोपकरणस्याऽऽसेवा तया यः स परिहरणोपघातः, तथा ज्ञानोपघातः श्रुतज्ञानापेक्षया प्रमादतः, दर्शनोपघातः शङ्कादिभिः, चारित्रोपघातः समितिभङ्गादिभिः, "अचियत्तोवघाए'त्ति अचियत्तम्-अप्रीतिकं तेनोपघातो विनयादेः, 'सारक्खणोवघाए'त्ति संरक्षणेन शरीरादिविषये मूच्छों उपघातः परिग्रहविरतेरिति संरक्षणोपघात इति । उपघातविपक्षभूत|विशुद्धिनिरूपणाय सूत्रम्, तत्रोद्मादिविशुद्धिर्भक्तादेनिरवद्यता, जावत्तिकरणात् एसणेत्यादि वाच्यमित्यर्थः, तत्र परिकर्मणा-वसत्यादिसारवणलक्षणेन क्रियमाणेन विशुद्धियो संयमस्य सा परिकर्मविशुद्धिः परिहरणया-वस्त्रादेःशास्त्रीययाऽऽसेवनया विशुद्धिः परिहरणाविशुद्धिः, ज्ञानादित्रयविशुद्धयस्तदाचारपरिपालनातः, अचियत्तस्य-अप्रीतिकस्य | | विशोधिस्तन्निवर्तनादचियत्तविशोधिः, संरक्षणं संयमार्थ उपध्यादेस्तेन विशुद्धिश्चारित्रस्येति संरक्षणविशुद्धिः, अथवोदमाद्यपाधिका दशप्रकाराऽपीयं चेतसो विशुद्धिर्विशुध्यमानता भणितेति। इदानी चित्तस्यैव विशुद्धिविपक्षभूतमुपध्यायपाधिकं सङ्क्लेशमभिधातुमुपक्रमते, तत्र सूत्रम्
दसविधे संकिलेसे पं० तं०-उवहिसंकिलेसे उवस्सयसंकिलेसे कसायसंकिलेसे भत्तपाणसंकिलेसे मणसंकिलेसे वतिसंकिलेसे कायसंकिलेसे णाणसंकिलेसे दंसणसंकिलेसे चरित्तसंकिलेसे । दसविहे असंकिलेसे पं० २०-उवहिअसं. किलेसे जाव चरित्तअसंकिलेसे । (सू० ७३९) दसविधे बले पं० २०-सोतिंदितबले जाव फासिंदितबले णाणबले दंसणबले चरित्तबले तवबले वीरितबले (सू० ७४०)
Jain Education
a
l
For Personal & Private Use Only
R
ainelibrary.org