SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना- दाऽस्ति-भवति जायते इति सुखमानन्दहेतुत्वादिति ७, 'सुह भोग'त्ति शुभः-अनिन्दितो भोगो-विषयेषु भोगक्रि- १०स्थाना. गसूत्र- येति स सुखमेव सातोदयसम्पाद्यत्वात् तस्येति ८, तथा 'निक्खम्ममेव'त्ति निष्क्रमणं निष्क्रम:-अविरतिजम्बाला- | उद्देशः३ वृत्तिः दिति गम्यते, प्रव्रज्येत्यर्थः, इह च द्विर्भावो नपुंसकताच प्राकृतत्वात्, एवकारोऽवधारणे, अयमर्थः-निष्क्रमणमेव भव- | मिथ्यात्वं ॥४८८॥ स्थानां सुखं, निराबाधस्वायत्तानन्दरूपत्वात् , अत एवोच्यते-'दुवालसमासपरियाए समणे निग्गंथे अणुत्तराणं - शलाकाः वाणं तेउल्लेसं वीइवयईत्ति, तथा "नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य । यत्सुखमिहैव साधोर्लोकव्यापाररहि-18 भवनवातस्य ॥ १ ॥” इति, शेषसुखानि हि दुःखप्रतीकारमात्रत्वात् सुखाभिमानजनकत्वाच्च तत्त्वतो न सुखं भवतीति ९, सिचैत्यवृ'तत्तो अणावाहित्ति ततो-निष्क्रमणसुखानन्तरं अनाबाधं-न विद्यते आबाधा-जन्मजरामरणक्षुत्पिपासादिका यत्र क्षा: उपतदनाबाधं मोक्षसुखमित्यर्थः, एतदेव च सर्वोत्तम, यत उक्तम्-"नवि अस्थि माणुसाणं तं सोक्खं नविय सव्वदे घाताद्याः वाणं । जं सिद्धाणं सोक्खं अव्वाबाहं उवगयाणं ॥१॥” इति, १० [नाप्यस्ति मनुष्याणां तत्सौख्यं नापि च सर्वदे- सू०७३४. भावानां । यत्सिद्धानां सौख्यमव्याबाधमुपगतानां ॥१॥] निष्क्रमणसुखं चारित्रसुखमुक्तं, तच्चानुपहतमनाबाधसुखायेत्य- ७३८ तश्चारित्रस्यैतत्साधनस्य भक्तादेानादेश्चोपघातनिरूपणसूत्रं, तत्र यदुद्गमेन-आधाकादिना पोडशविधेनोपहननं-विहैराधनं चारित्रस्याकल्प्यता वा भक्तादेः स उद्गमोपघातः १, एवमुत्सादनया-धाच्यादिदोषलक्षणया यः स उत्पादनोप घातः, 'जहा पंचट्ठाणे'त्तिभणनात् तत्सूत्रमिह दृश्यं, कियत्, अत आह-'जाव परी'त्यादि, तच्चेदम्-'एसणो- ॥ ४८८॥ |वधाएं' एषणया-शङ्कितादिभेदया यः स एषणोपघातः 'परिकम्मोवघाए' परिकर्म-वस्त्रपात्रादिसमारचनं तेनोपघातः ॐॐॐॐॐ चारित्रस्याकल्प्यता वा भानादेचोपघातनिरूपणसूत्रं, तत्र याचारित्रसुखमुक्तं, तच्चानुपहतमना KC Jan Education interna For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy