SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ |नसुखवीर्ययुक्तेषु अमुक्तसंज्ञा, न सन्त्येवेदशा मुक्ताः, अनादिकर्मयोगस्य निवर्तयितुमशक्यत्वादनादित्वादेव आकाशात्मयोगस्येवेति, न सन्ति वा मुक्ताः मुक्तस्य विध्यातदीपकल्पत्वादात्मन एव वा नास्तित्वादित्यादिविकल्परूपेति १० । अनन्तरं मिथ्यात्वविषयतया मुक्ता उक्ताः, इदानीं तदधिकारात्तीर्थकरत्रयस्य दशस्थानकानुपातेन मुक्तत्वमभिधीयते-- दप्पभे णं' इत्यादि सूत्रत्रयमपि कण्ठ्यं, नवरं सिद्धे 'जाव'त्ति यावत्करणात् 'सिद्धे बुद्धे मुत्ते अंतकडे सव्वदुक्खप्पही-18 दाणे'त्ति सूत्रं द्रष्टव्यमिति, उक्ततीर्थकराश्च महापुरुषा इति तत्सम्बन्धि 'पुरिससीहे त्यादिसूत्रत्रयं कण्ठ्यं । नैरयिकतयेति प्रागुक्तं, नारकासन्नाश्च क्षेत्रतो भवनवासिन इति तद्गतं सूत्रद्वयं कण्ठ्यं, नवरं-"असुरा १ नाग २ सुवन्ना ३ विज्जू ४ अग्गी ५ य दीव ६ उदही ७ य । दिसि ८ पवण ९ थणियनामा १० दसहा एए भवणवासी ॥१॥” इति, अनेन क्रमेणाश्वत्थादयश्चैत्यवृक्षा ये सिद्धायतनादिद्वारेषु श्रूयन्त इति । प्राग्भवनवासिनो देवा उक्तास्तेषां च किल सुखं भवतीति सुखं सामान्यत आह–'दसविहे'त्यादि, 'आरोगगाहा, आरोग्य-नीरोगता १ दीर्घमायुः-चिरं जीवितं, शुभ|मितीह विशेषणं दृश्यमिति २, "अड्डेज'त्ति आन्यत्वं-धनपतित्वं सुखकारणत्वात्सुखं, अथवा आढ्यैः क्रियमाणा इज्यापूजा आढयेज्या, प्राकृतत्वादडेजत्ति ३, 'काम'त्ति कामो-शब्दरूपे सुखकारणत्वात् सुखं ४, एवं 'भोगे'त्ति भोगा:-गन्धरसस्पर्शाः ५, तथा सन्तोषः-अल्पेच्छता तत्सुखमेव आनन्दरूपत्वात्सन्तोषस्य, उक्तं च-"आरोगसारियं माणुसतणं सच्चसारिओ धम्मो । विज्जा निच्छयसारा सुहाई संतोससाराई ॥१॥” इति [आरोग्यसारं मनुष्यत्वं सत्यसारो धर्मः। विद्या निश्चयसारा सुखानि संतोषसाराणि ॥१॥] ६, "अत्थिति येन येन यदा यदा प्रयोजनं तत्तत्तदा त स्था०८२ Jain Education a l For Personal & Private Use Only F inelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy