________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥३४०॥
|म्मोपग्राहिता स्फुटैव, यतोऽवाचि-"शरीरं धर्मसंयुक्तं, रक्षणीयं प्रयत्नतः। शरीराच्छ्रवते धर्मः, पर्वतात् सलिलं यथा ॥१॥” इति, भवति चात्रार्या-"धर्म चरतः साधोलॊके निश्रापदानि पञ्चैव । राजा गृहपतिरपरः षट्राया गणशरीरे च ॥२॥” इति, शेषं सुगमं । श्रमणस्य निश्रास्थानान्युक्तामि, अथ लौकिक निधिलक्षणं निश्रास्थानं पञ्चधा प्रतिपादयन्नाह-'पंच निहीं'त्यादि सुगम, नवरं नितरां धीयते-स्थाप्यते यस्मिन् स निधिः-विशिष्टरलसुवर्णादिद्रव्यभाजनं तत्र निधिरिव निधिः पुत्रश्चासौ निधिश्च पुत्रनिधिः, द्रव्योपार्जकत्वेन पित्रोनिर्वाहहेतुत्वादत एव स्वभावेन च तयोरानन्दसुखकरत्वाच्च, अत्रोक्तं परैः-"जन्मान्तरफलं पुण्यं, तपोदानसमुद्भवम् । सन्ततिः शुद्धवंश्या हि, परत्रेह च शर्मणे ॥१॥” इति, तथा मित्रं-सुहृत्तच्च तन्निधिश्चेति मित्रनिधिरर्थकामसाधकत्वेनानन्दहेतुत्वात् , तदुक्तम्-"कुतस्तस्यास्तु | राज्यश्री., कुतस्तस्य मृगेक्षणाः । यस्य शूरं विनीतं च, नास्ति मित्रं विचक्षणम् ॥१॥" शिल्पं-चित्रादिविज्ञानं तदेव |निधिः शिल्पनिधिः, एतच्च विद्योपलक्षणं, तेन विद्या निधिरिव पुरुषार्थसाधनत्वाद्, अत्रोक्तम्-"विद्यया राजपूज्यः
स्याद्विद्यया कामिनीप्रियः । विद्या हि सर्वलोकस्य, वशीकरणकार्मणम् ॥१॥” इति, तथा धननिधिः-कोशो धान्य|निधिः-कोष्ठागारमिति । अनन्तरं निधिरुक्तः, स च द्रव्यतः पुत्रादि वतस्तु कुशलानुष्ठानरूपं ब्रह्म, तत्पुनः शोचतया | बिभणिषुः प्रसङ्गेन शेषाण्यपि शौचान्याह-पंचविहे'त्यादि व्यक्तं, नवरं शुचेर्भावः शौचं, शुद्धिरित्यर्थः, तच्च द्विधा-द्रव्यतो |भावतश्च, तत्राद्यं चतुष्टयं द्रव्यशौचं, पञ्चमं तु भावशौचं, तत्र पृथिव्या-मृत्तिकया शौच-जुगुप्सितमलगन्धयोरपनयनं शरीरादिभ्यो घर्षणोपलेपनादिनेति पृथिवीशौचं, इह च पृथिवीशौचाभिधानेऽपि यसरैस्तल्लक्षणमभिधीयते, यदुत-'एका
५स्थाना० | उद्देशः३ | निश्रास्थानानि पुत्रादिनिध| यः शौचं सू०४४७४४८
SARAMANAG
॥३४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org