________________
श्रीस्थानागसूत्रवृत्तिः
॥४४३॥
PASSESSORAMESHUSHUS
चारं करोति, चरतीत्यर्थः, पमति प्रमई:-चन्द्रेण स्पृश्यमानता तल्लक्षणं योगं च योजयन्त्यात्मनश्चन्द्रेण साई कदाचित न तु तमेव सदैवेति, उक्तं च-"पुणब्वसुरोहिणिचित्ता महजे?णुराह कित्तियविसाहा । चंदस्स उभयजोगो” इति [पुनर्वसू टू उद्देशः३ रोहिणी चित्रा मघानुराधा ज्येष्ठा कृत्तिका विशाखा एतेषां चंद्रेणोभयथा योगः (दक्षिणोत्तरयोः)] यानि च दक्षि- समुद्धाताः णोत्तरयोगीनि तानि प्रमईयोगीन्यपि कदाचिद्भवन्ति, यतो लोकश्रीटीकाकृतोक्तं-"एतानि नक्षत्राण्युभययोगीनि- अनुत्तराः चन्द्रस्य दक्षिणेनोत्तरेण च युज्यन्ते कथञ्चिच्चन्द्रेण भेदमप्युपयान्ती"ति, एतत्फलं चेदम्-"एतेषामुत्तरगा ग्रहाः सुभि- देवाः सूर्यक्षाय चन्द्रमा नितरा"मिति । देवनिवासाधिकाराद्देवनिवासभूतजम्बूद्वीपादिद्वारसूत्रद्वयं । देवाधिकारादेवत्वभाविकर्म- चाराः प्रविशेषसूत्रत्रयम्, कर्माधिकारात्तन्निबन्धनकुलकोटिसूत्रं, त्रीन्द्रियादिवैचित्र्यहेतुकर्मपुद्गलसूत्राणि च सुगमानि, नवरं मर्दयोगः 'जाती'त्यादि जाती-त्रीन्द्रियजाती कुलकोटीनां योनिप्रमुखाणां-योनिद्वारकाणां याने शतसहस्राणि तानि तथेति ॥ द्वीपद्वारा
णि कर्म
स्थितिः कुइति श्रीमदभयदेवसूरिविरचिते स्थानाख्यतृतीयाङ्गविवरणे
लुकोटीऽष्ट स्थानकाख्यमष्टममध्ययनं समाप्तम् ॥ श्लोकाः ७२०
पुद्गलादि सू०६५६
॥४४३॥
Jain Education
et coral
For Personal & Private Use Only
warjainelibrary.org