SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ ॥ अथ नवस्थानकाख्यं नवमाध्ययनम् ॥ व्याख्यातमष्टममध्ययनमधुना सङ्ख्याक्रमसम्बद्धमेव नवमस्थानकाख्यं नवममध्ययनमारभ्यते, अस्य च पूर्वेण सह सम्बन्धः सयाक्रमकृत एवैका सम्बन्धान्तरं तु पूर्वस्मिन् जीवादिधा उक्काः इहापि त एवेत्येवंसम्बन्धस्यास्यादिसूत्रम् नवहिं ठाणेहि समणे णिग्गंथे संभोतितं विसंभोतितं करेमाणे णातिकमति, तं०-आयरियपडिणीयं उवज्झायपडिणीयं थेरपडिणीयं कुल० गण. संघ. नाण० दसण० चरित्तपडिणीयं (सू० ६६१) णव बंभचेरा पं० २०-सत्थपरिना लोगविजओ जाव उवहाणसुयं महापरिण्णा (सू० ६६२) नव बंभचेरगुत्तीतो पं० २०-विवित्ताई सयणासणाई सेवित्ता भवति णो इत्थिसंसत्ताई नो पसुसंसत्ताई नो पंडगसंसत्ताई १ नो इत्थिणं कहं कहेत्ता २ नो इत्थिठाणाई सेवित्ता भवति ३ णो इत्थीणमिंदिताई मणोहराई मणोरमाई आलोइत्ता निज्झाइत्ता भवइ ४ णो पणीतरसभोती ५ णो पाणभोयणस्स अतिमत्तं आहारते सता भवति ६ णो पुव्वरतं पुव्वकीलियं समरेत्ता भवति ७ णो सद्दाणुवाती णो रूवाणुवाती णो सिलोगाणुवाती ८ णो सातसोक्खपडिबद्धे यावि भवति ९ णव बंभचेरअगुत्तीओ पं००-णो राणामायणस्स अतिमत्तणमिंदिताई मणो नो पंडगसंसत्ता Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy