________________
जोति तं०–कत्तिता रोहिणी पुणव्वसू महा चित्ता विस्साहा अणुराधा जेट्ठा ५ (सू० ६५६) जंबुद्दीवस्स णं दीवस्स दारा अट्ठजोयणाई उडू उच्चत्तेणं पन्नत्ता १ सव्वेसिपि दीवसमुद्दाणं दारा अट्ठजोयणाई उडु उच्चत्तेणं पन्नत्ता २ (सू० ६५७) पुरिसवेयणिजस्स णं कम्मस्स जहन्नेणं अट्ठसंवच्छराई बंधठिती पन्नत्ता १ जसोकित्तीनामएणं कम्मस्स जपणेणं अट्ठ मुहुताई बंधठिती पं० २ उच्चगोयस्स णं कम्मस्स एवं चेव ३ (सू० ६५८) तेइंदियाणमट्ट जातीकुलकोडीजोणीपमुहसत सहस्सा पं० (सू० ६५९) जीवा णं अट्ठठाणणिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिणंति वा चिणिस्संति वा, तं०-पढमसमयनेरतितनिव्वत्तिते जाव अपढमसमयदेवनिव्वत्तिते, एवं चिणउवचिण जाव मिजरा चेव अट्ठपतेसिता खंधा अणंता पण्णत्ता, अट्ठपतेसोगाढा पोग्गला अणंता पण्णत्ता जाव अद्वगुणलुक्खा पोग्गला
अर्णता पण्णत्ता (सू० ६६०) अट्ठमं ठाणं सम्मत्तं ॥ अट्ठमं अज्झयणं सम्मत्तं ॥ सुगम, नवरं अनुत्तरेषु-विजयादिविमानेषूपपातो येषामस्ति तेऽनुत्तरोपपातिकास्तेषां साधनामिति गम्यते, तथा गतिःदेवगतिलक्षणा कल्याणा येषां, एवं स्थितिरपि, तथा आगमिष्यद्भद्रं-निर्वाणलक्षण येषां ते तथा तेषां चैत्यवृक्षा मणिपीठिकानामुपरिवर्तिनः सर्वरत्नमया उपरिच्छत्रध्वजादिभिरलङ्कताः सुधादिसभानामग्रतो ये श्रूयन्ते त एत इति सम्भाव्यते ये तु "चिंधाई कलंबझए सुलस वडे तहय होइ खटुंगे । असोय चंपए या नागे तह तुंबरू चेव ॥१॥” इति, [चिह्नानि कलंबो ध्वजः सुलसः वटः तथा च भवति खटांगः । अशोकचंपकश्च नागस्तथा तुंबरुश्चैव ॥ १॥] ते चिह्नभूता एतेभ्योऽन्य एवेति, 'कलंबो' इत्यादि श्लोकद्वयं कण्ठ्यं नवरं 'भुयंगाणं ति महौरगाणामिति । 'चारं चरइ'त्ति
Jain Educationaleane
For Personal & Private Use Only
mainelibrary.org