SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना वृत्ति ॥४४२॥ नामिति, चतुर्थे तु समये मन्थान्तराण्यपि सकललोकनिष्कुटैः सह पूरयति, ततश्च सकलो लोकः पूरितो भवतीति, तदनन्तरमेव पञ्चमे समये यथोक्तप्रतिलोमं मन्थान्तराणि संहरति जीवप्रदेशान् सकर्मकान् सङ्कोचयंति, षष्ठे मन्थानमुप उद्देशः३ संहरति, घनतरसंकोचात्, सप्तमे कपाटमुपसंहरति, दण्डात्मनि सङ्कोचात् , अष्टमे दण्डमुपसंहृत्य शरीरस्थ एव भवति, समुखाता तत्र च “औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः। मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ॥१॥ कार्मणशरीर| योगी चतुर्थके पञ्चमे तृतीये च । समयत्रये च तस्मिन् भवत्यनाहारको नियमाद् ॥२॥” इति, वाड्मनसोस्त्वप्रयो देवाः सूर्यतैव, प्रयोजनाभावादिति, अतोऽभिहितमष्टौ समयाः यस्मिन् सोऽष्टसमयः स एवाष्टसामयिकः केवलिनः समुद्घातो दाचाराप्रहै केवलिसमुद्घातो न शेष इति । अनन्तरं केवलिनां समुद्घातवक्तव्यतोक्ता, अथाकेवलिनां गुणवतां देवत्वं मवतीति | देवाधिकारवत् समणस्सेत्यादि सूत्रपञ्चकं द्वीपद्वारा णि कर्मसमणस्स णं भगवतो महावीरस्स अट्ठ सया अणुत्तरोववातियाणं गतिकल्लाणाणं जाव आगमेसिभदाणं उकोसिता अणुत्त स्थितिःकुरोववातितसंपया हुत्था १ (सू० ६५३ ) अद्वविधा वाणमंतरा देवा पं० तं०-पिसाया भूता जक्खा रक्खसा किन्नरा लुकोटीकिंपुरिसा महोरगा गंधव्वा २ एतेसि णं अट्ठण्हं वाणमंतरदेवाणं अट्ठ चेतितरुक्खा पं० २०-कलंबो अ पिसायाण, वडी पुद्गलादि जक्खाण चेतितं । तुलसी भूयाणं भवे, रक्खसाणं च कंडओ ॥ १॥ असोओ किन्नराणं च, किंपुरिसाण य चंपतो। सू०६५२नागरुक्खो भुयंगाणं, गंधव्वाण य तेंदुओ ॥ २ ॥ ३ (सू० ६५४) इमीसे रयणप्पभाते पुढवीते बहुसमरमणिज्जाओ ६५५ भूमिभागाओ अट्ठजोयणसते उड़बाहाते सूरविमाणे चारं चरति ४ (सू०६५५) अट्ठ नक्खत्ता चंदेणं सद्धिं पमई जोन ॥४४२॥ वत्वं मवतीति है मर्दयोगः Join Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy