________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥४०९॥
OSHOLESALMAGARMER
दुःखार्तस्य गवेषणं औषधादेरित्यार्तगवेषणं तदेवार्तगवेषणतेति, पीडितस्योपकार इत्यर्थः, अथवा आत्मना आप्तेन वा
७स्थाना० भूत्वा गवेषणं-सुस्थदुःस्थतयोरन्वेषणं कार्यमिति, देशकालज्ञता-अवसरज्ञता, सर्वार्थेष्वप्रतिलोमता-आनुकूल्यमिति ।
उद्देशः३ विनयात्कर्मघातो भवति, स च समुद्घाते विशिष्टतर इति समुद्घातप्ररूपणायाह
समुद्धाता सत्त समुग्घाता पं० २०-वेयणासमुग्घाए कसायसमुग्घाए मारणंतियसमुग्घाए वेउब्वियसमुग्धाते तेजससमुग्घाए
सू०५८६ आहारगसमुग्घाते केवलिसमुग्घाते, मणुस्साणं सत्त समुग्याता पं० एवं चेव (सू० ५८६) 'सत्त समुग्घाए'त्यादि, 'हन हिंसागत्योः' हननं घातः समित्येकीभावे उत्-प्राबल्ये तत एकीभावेन प्राबल्येन च || घातो-निर्जरा समुद्घातः, कस्य केन सहकीभावगमनं?, उच्यते, आत्मनो वेदनाकषायाद्यनुभवपरिणामेन, यदा ह्यात्मा वेदनीयाद्यनुभवज्ञानपरिणतो भवति तदा नान्यज्ञानपरिणत इति, प्राबल्येन घातः कथं ?, यस्माद्वेदनीयादिसमुद्घात|परिणतो बहून् वेदनीयादिकम्मेप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्य उदये प्रक्षिप्यानुभूय निज़रयति, |आत्मप्रदेशैः सह संश्लिष्टान् शातयतीत्यर्थः, उक्तं च-"पुवकयकम्मसाडणं तु निजरा" इति [पूर्वकृतकमंशाटन तु निजेरा ॥] स च वेदनादिभेदेन सप्तधा भवतीत्याह-सप्त समुद्घाताः प्रज्ञप्ताः, तद्यथा-वेदनासमुद्घात इत्यादि, तत्र वेदनासमुद्घातोऽसद्वेद्यकश्रियः, कषायसमुद्घातः कषायाख्यचारित्रमोहनीयकर्माश्रयः, मारणान्तिकसमुद्घातोऽन्तमुहूर्तशेषायुष्ककर्माश्रयः, वैकुर्विकतैजसाहारकसमुद्घाताः शरीरनामकर्माश्रयाः, केवलिसमुद्घातस्तु सदसदेद्यशुभाशु
॥४०९। भनामोच्चनीचैर्गोत्रकर्माश्रय इति, तत्र वेदनासमुद्घातसमुद्धत आत्मा वेदनीयकर्मपुद्गलशातं करोति, कषायसमुद्घा
25
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org