SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ केवलिस्स णं दस अणुत्तरा पं० तं०-अणुत्तरे णाणे अणुत्तरे दसणे अणुत्तरे चरित्ते अणुत्तरे तवे अपुत्तरे वीरिते अणुत्तरा खंती अणुत्तरा मुत्ती अणुत्तरे अजवे अणुत्तरे महवे अणुत्तरे लाघवे १० (सू० ७६३ ) समतखेत्ते णं दस कुरातो पं० सं०-पंच देवकुरातो पंच उत्तरकुरातो, तत्थ णं दस महतिमहालया महादुमा पं० तं०-जंबू सुदंसणा १ धायतिरुक्खे २ महाधायतिरुक्खे ३ पउमरुक्खे ४ महापउमरुक्खे ५ पंच कूडसामलीओ १०, तत्थ णं दस देवा महिद्धिया जाव परिवसंति, तं०-अणाढिते जंबुद्दीवाधिपती सुदंसणे पियदसणे पोंडरीते महापोंडरीते पंच गरुला वेणुदेवा १० (सू० ५६४) दसहिं ठाणेहिं ओगाढं दुस्समं जाणेज्जा, तं०-अकाले वरिसइ काले ण वरिसइ असाहू पूइजंति साहू ण पूइज्जति गुरुसु जणो मिच्छं पडिवन्नो अमणुण्णा सहा जाव फासा १० । दसहिं ठाणेहिं ओगाढं सुसमं जाणेज्जा तं०-अकाले न वरिसति तं चेव विपरीतं जाव मणुण्णा फासा (सू० ७६५) सुसमसुसमाए णं समाए दसविहा रुक्खा उवभोगत्ताए हब्वमागच्छंति, तं०-मत्तंगता १ य भिंगा २ तुडितंगा ३ दीव ४ जोति ५ चित्तंगा ६ । चि त्तरसा ७ मणियंगा ८ गेहागारा ९ अणितणा १० त ॥ १॥ (सू० ७६६) । 'दसेत्यादि, नास्त्युत्तर-प्रधानतरं येभ्यस्तान्यनुत्तराणि, तत्र ज्ञानावरणक्षयात् ज्ञानमनुत्तरं एवं दर्शनावरणक्षयादर्शनमोहनीयक्षयाद्वा दर्शनं, चारित्रमोहनीयक्षयाचारित्रं, चारित्रमोहक्षयादनन्तवीर्यत्वाच्च तपः-शुक्लध्यानादिरूपं वीयन्तिरायक्षयान् वीर्य, इह च तपाक्षांतिमुक्त्यार्जवमाईवलाघवानि चारित्रभेदा एवेति चारित्रमोहनीयक्षयादेव भव Jain Education International For Personal & Private Use Only M ainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy