________________
श्रीस्थाना- दन्ति, सामान्यविशेषयोश्च कथञ्चिद्भेदाद् भेदेनोपात्तानीति । केवली च मनुष्यक्षेत्र एव भवतीति दश स्थानकानुपाति
१० स्थाना. ङ्गसूत्र- पदार्थ 'समये'त्यादिकं 'पुक्खरवरदीवड्डपञ्चच्छिमद्देवी'त्येतदन्तं समयक्षेत्रप्रमाणमाह, कण्ठ्यं चैतत् , नवरं 'मत्तंगे
उद्देशः३ वृत्तिः त्यादि गाथा, मत्तं-मदस्तस्याङ्गं-कारणं मदिरा तद्ददतीति मत्ताङ्गदाः, चः समुच्चये, 'भिंग'त्ति भृतं-भरणं पूरणं तत्रा
अनुत्तरागानि-कारणानि भृताङ्गानि भाजनानि, न हि भरणक्रिया भरणीयं भाजनं विना भवतीति तत्सम्पादकत्वाद् वृक्षाः अपि
णि कुर्वा॥५१७॥ भृताङ्गाः, प्राकृतत्वाच भिंगा उच्यन्ते, त्रुटितानि-तूर्याणि तत्कारणत्वात् त्रुटिताङ्गाः-तूर्यदायिनः,उक्तं च-"मत्तंगेसु
द्याः दुषजय मजं १ (संपजइ) भायणाणि भिंगेसु २। तुडियंगेसु य संगततुडियाई बहुप्पगाराई ३॥१॥" [मद्यं मद्यांगेषु १
मादिकभुंगेषु भाजनानि २ तू-गेषु च संगततूर्याणि बहुप्रकाराणि ॥१॥] "दीवजोइचित्तंगा” इति इहाङ्गशब्दः प्रत्येकम
ल्पवृक्षाः भिसम्बध्यते, ततो दीपः-प्रकाशक वस्तु तत्कारणत्वाद्दीपाङ्गाः,ज्योतिः-अग्निस्तत्र च सुषमसुषमायामग्नेरभावाज्योतिरिव
सू०७६३यद्वस्तु सौम्यप्रकाशमिति भावस्तत्कारणत्वात् ज्योतिरङ्गाः, तथा चित्रस्य-अनेकविधस्य विवक्षाप्राधान्यान्माल्यस्य कारणत्वाच्चित्राङ्गाः, तथा चित्रा-विविधा मनोज्ञा रसा-मधुरादयो येभ्यस्ते चित्ररसा भोजनाङ्गा इति भावः, उक्तं च |
-"दीवसिहाजोइसनामया य ४-५ एए करिति उज्जोयं । चित्तंगेसु य मल्लं ६ चित्तरसा भोयणढाए ७॥१॥" [[दीपशिखाज्योतिःसनाम्नी कुरुत उद्योतमेते चित्रांगेषु माल्यं भोजनार्थ चित्ररसाः ॥१॥] मणीनां-मणिमयाभरणानां कारणत्वान्मण्यङ्गाः आभरणहेतवः, गेहं-गृहं तद्वदाकारो येषां ते गेहाकाराः, 'अणियय'त्ति वस्त्रदायिनः, उक्तं च
॥५१७॥ "मणियंगेसु य भूसणवराई ८ भवणाई भवणरुक्खेसु ९ । आइन्नेसु य धणियं वत्थाई बहुप्पगाराई १०॥१॥" इति ।
७६६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org