________________
Jain Education
जीवपरिणामसूत्रमेतद्विलक्षणत्वादजीव परिणामसूत्रं, सुगमानि चैतानि, नवरं 'समाहि'त्ति समाधानं समाधिः- समता सामान्यतो रागाद्यभाव इत्यर्थः, स चोपाधिभेदाद्दशधेति । 'छंदा' गाहा, 'छंद'ति छन्दात् स्वकीयादभिप्रायविशेषाद्गोविन्दवाचकस्येव सुन्दरीनन्दस्येव वा, परकीयाद्वा भ्रातृवश्वभवदन्तस्येव या सा छंदा 'रोसा य'त्ति रोषात् शिवभूतेरिव या सा शेषा 'परिजुण्ण' ति परिधुना दारिद्रयात्काष्ठहारकस्येव या सा परिघूना 'सुविणे' ति स्वमात् पुष्पचूलाया इव या स्वप्ने वा या प्रतिपद्यते सा स्वप्ना 'पडिसुया चेव'चि प्रतिश्रुतात् प्रतिज्ञानाद् या सा प्रतिश्रुता शालिभद्र भगिनीपतिघन्यकस्येव 'सारणिय'त्ति स्मारणाद्या सा स्मारणिका मल्लिनाथस्मारितजन्मान्तराणां प्रतिबुद्ध्यादिराजानामिव 'रोगिणिय'त्ति रोगः आलम्बनतया विद्यते यस्यां सा रोगिणी सैव रोगिणिका सनत्कुमारस्येव 'अणाढिय'त्ति अनादृताद्-अनादराधा सा अनादृता नंदिषेणत्येव अनादृतस्य वा शिथिलस्य या सा तथा 'देवसन्नत्ति'त्ति देवसंज्ञप्तेः देवप्रतिबोधनाद्या सा तथा मेतार्यादेरिवेखि, 'वच्छानुबंधा य'चि गाथातिरिकं वत्सः - पुत्रस्तदनुबन्धो यस्यामस्ति सा वत्सानुबन्धिका, वैरखामिमातुरिवेति, भ्रमणधम्र्म्मो व्याख्यात एव, नवरं 'चियाए' ति त्यागो दानधर्म इति । व्यावृत्तो व्यापृतो वा व्यापारस्तत्कर्म वैयावृत्त्वं वैयावृत्त्यं वा भक्तपानादिभिरुपष्टम्भ इत्यर्थः, 'साहंमिय'त्ति समानो धर्मः सधर्म्मस्तेन चरन्तीति साधम्मिकाः साधवः । 'परिणामे' त्यादि, परि णमनं परिणामस्तद्भावगमनमित्यर्थः, यदाह - " परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानं । न च सर्वथा बिनाशः परिणामस्तद्विदामिष्टः ॥ १ ॥” द्रव्यार्थनयस्येति, “सत्वर्ययेण नाशः प्रादुर्भावोऽसता च पर्ययतः । द्रव्याणां
onal
For Personal & Private Use Only
jainelibrary.org