________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥४७३॥
रोसा २ परिजुन्ना ३ बविणा ४ पहिस्सुता ५ चेव । सारणिता ६ रोगिणीला ७ अणाढिता ८ देवसन्नती ९॥१॥ वच्छाणुबंधिता १० । दसविधे समणधम्मे पं० २०-खंती मुत्ती अजवे मद्दवे लाघवे सच्चे संजमे तवे चिताते बंमरवासे इस विधे वेयावच्चे पं० २०-आयरियवेयाबचे १ उबज्झायवेयावच्चे २ थेरवेयावच्चे ३ तवस्सि० ४ गिलाण. ५ सेह. ६ कुल. ७ गण. ८ संघवेयावच्चे ९ साहम्मियवेयावच्चे १० (सू० ७१२) । दसविधे जीवपरिणामे पं० सं०-गति परिणाचे इंदितपरिणामे कसायपरिणामे लेसा० जोगपरिणामे उवओग० णाण० दसण० चरित्त० वेतपरिणामे । दसविधे अजीवपरिणामे पं०, तं०-बंधणपरिणामे गति० संठाणपरिणामे भेद० वण्ण. रस. गंध० फास.
अगुरुलहु० सहपरिणामे (सू० ७१३) 'दसही'त्यादि, स्पष्ट, नवरं 'अहमंतीति अहं अंता इति अन्तो-जात्यादिप्रकर्षपर्यन्तोऽस्यास्तीत्यन्तः अहमेव जात्यादिभिरुत्तमतया पर्यन्तवत्ती, अथवाऽनुस्वारप्राकृततयेति अहं अतिः-अति शयवानिति एवंविधोल्लेखेन 'भिज्जत्ति स्तनीयात्-स्तब्धो भवेत् मायेदित्यर्थः, यावत्करणात् 'बलमएण रूवमएण सुयमएण तवमएण लाभमएणे'ति दृश्य, तथा 'नागसुबन्ने ति नागकुमाराः सुपर्णकुमाराश्च का विकल्पार्थः मे-मम अन्तिक-समीपं 'हव्वं'शीघ्रमागच्छन्तीति, पुरुषाणां-प्राकृतपुरुषाणां धर्मो-ज्ञानपयोयलक्षणस्तस्माद्धा सकाशात उत्तर:-प्रधानः स एवौत्तरिक: 'अहोधिय चिनियतक्षेत्रविषयोऽवधिस्तषं ज्ञानदर्शनं प्रतीतमिति । उक्तमदविलक्षणः समाधिरिति तत्सूत्रमेतद्विपक्षोऽसमाधिरिति तत्सूर्य, समाधीतरकोसश्रमामाज्यति मात्सूत्र, मज्यावसा कामणमस्तशिशेषश चैयावृत्त्यमिति तत्सूत्रे जीवधमोक्षत अति
१०स्थाना. उद्देशः३ स्तम्भाः समाधीतरेप्रव्रज्याश्रमणधमवैयावृत्यं जीवाजीवपरि
णामः सू०७१०
७१३ ॥४७३॥
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org