________________
त्यादि गतार्थ नवरं स्थानविभागोऽयम्-तत्र मनोज्ञान् शब्दादीन् मेऽपहृतवानित्येवं भावयतः क्रोधोत्पत्तिः स्यादित्येकं, एवं अमनोज्ञानुपहृतवान्-उपनीतवान्, इह चैकवचनबहुवचनयोर्न विशेषः प्राकृतत्वादिति द्वितीयं, एवं वर्तमाननिहेशेनापि द्वयं भविष्यतापि द्वयमित्येवं षट्, तथा मनोज्ञानामपहारतः कालत्रयनिर्देशेन सप्तमः, एवममनोज्ञानामुपहारतोऽष्टमं, मनोज्ञामनोज्ञानामपहारोपहारतः कालत्रयनिर्देशेन नवमं, अहं चेत्यादि दशमं 'मिच्छति वैपरीत्यं विशेषेण प्रतिपन्नौ विप्रतिपन्नाविति । क्रोधोत्पत्तिः संयमिनां नास्तीति संयमसूत्रं, संयमविपक्षश्चासंयम इत्यसंयमसूत्रमसंयमविपक्षः संवर इति संवरसूत्रं संवरविपरीतोऽसंवर इत्यसंवरसूत्रं, सुगमानि चैतानि, नवरमुपकरणसंवरः-अप्रतिनियताकल्पनीयवस्त्राद्यग्रहणरूपोऽथवा विप्रकीर्णस्य वस्त्राद्युपकरणस्य संवरणमुपकरणसंवरः, अयं चौधिकोपकरणापेक्षः तथा शूच्याः कुशाग्राणां च शरीरोपघातकत्वाद्यसंवरणं-सङ्गोपनं स शूचीकुशाग्रसंवरः, एष तूपलक्षणत्वात्समस्तौपग्रहिकोपकरणा|पेक्षो द्रष्टव्यः, इह चान्त्यपदद्वयेन द्रव्यसंवरावुक्ताविति । असंवरस्यैव विशेषमाह
दसहिं ठाणेहिं अहमंतीति थंभिज्जा, तं०-जातिमतेण वा कुलमएण वा जाव इस्सरियमतेण वा ८ णागसुवन्ना वा मे अंतितं हव्वमागच्छंति ९ पुरिसधम्मातो वा मे उत्तरिते अहोधिते णाणदंसणे समुप्पन्ने १० (सू० ७१०) दसविधा समाधी पं० २०-पाणातिवायवेरमणे मुसा० अदिन्ना० मेहुण०परिग्गहा० ईरितासमिती भासासमिती एसणासमिती आयाण. उच्चारपासवणखेलसिंघाणगपारिट्ठावणितासमिती, दसविधा असमाधी पं० २०-पाणातिवाते जाव परिग्गहे ईरिताऽसमिती जाव उच्चारपासवणखेलसिंघाणगपारिट्ठावणियाऽसमिती (सू०७११) दसविधा पव्वज्जा पं० २०-छंदा १
Jain Education
For Personal & Private Use Only
M
ainelibrary.org