________________
श्रीस्थाना
रति अवहरिस्सइ उवहरिंसु उवहरति उवहरिस्सति ९ अहं च णं आयरियउवज्झायाणं सम्मं वट्टामि ममं च णं आयरि- |१०स्थाना. नसूत्रयउवज्झाया मिच्छं पडिवन्ना १० (सू० ७०८) दसविधे संजमे पं० सं०-पुढविकातितसंजमे जाव वणस्सतिकाय
उद्देशः३ . वृत्तिः संजमे बेइंदितसंजमे तेंदितसंजमे चरिंदितसंजमे पंचिंदियसंजमे अजीवकायसंजमे । दसविधे असंजमे पं० २०
पुद्गलचपुढविकातितअसंजमे आउ० तेउ० वाउ० वणस्सति० जाव अजीवकायअसंजमे । दसविधे संवरे पं० तं-सोतिंदिय
लना क्रो॥४७२॥
संवरे जाव फासिंदितसंवरे मण० वय काय. उवकरणसंवरे सूचीकुसग्गसंवरे । दसविधे असंवरे पं० २०-सोति- धोत्पत्तिदितअसंवरे जाव सूचीकुसग्गअसंवरे (सू० ७०९)
हेतवः सं'दसहीत्यादि स्पष्टं, नवरं 'अच्छिन्नेत्ति अच्छिन्न:-अपृथग्भूतः शरीरे विवक्षितस्कन्धे वा सम्बद्धः चलेत्-स्थानान्तरेयमाद्याः गच्छेत् 'आहारेजमाणे'त्ति आहियमाणः-खाद्यमानः पुद्गलः आहारे वा अभ्यवह्रियमाणे सति पुद्गलश्चलेत् परिण- सू०७०७० म्यमानः पुद्गल एवोदराग्निना खलरसभावेन परिणम्यमाणे वा भोजने उच्छृस्यमानः-उच्छासवायुपुद्गलः उच्चस्यमाने
७०९ Mवा-उच्छृसिते क्रियमाणे एवं निःश्वस्यमानो निःश्वस्यमाने वा वेद्यमानो निर्जीर्यमाणश्च कर्मपुद्गलोऽथवा वेद्यमाने नि-1
जीर्यमाणे च कर्मणि वैक्रियमाणो-वैक्रियशरीररतया परिणम्यमानः वैक्रियमाणे वा शरीरे परिचार्यमाणो-मैथुनसंट्राज्ञाया विषयी क्रियमाणः शुक्रपुद्गलादिः परिचार्यमाणे वा-भुज्यमाने स्त्रीशरीरादौ शुक्रादिरेव यक्षाविष्टो-भूताद्यधि-18| |ष्ठितः यक्षाविष्टे वा सति पुरुषे यक्षावेशे वा सति तच्छरीरलक्षणः पुद्गलः वातपरिगतो-देहगतवायुप्रेरितः वातपरिगते
॥४७२॥ वा देहे सति बाह्यवातेन वोत्क्षिप्त इति । पुद्गलाधिकारादेव पुद्गलधर्मानिन्द्रियार्थानाश्रित्य यद्भवति तदाह-'दसही'
Jan Education
For Personal & Private Use Only
w.jainelibrary.org